SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) .......... व्याख्यान [८] .......... मूलं [५] / गाथा -] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [५] गाथा II-II कल्प.सुबो-ढाग्रहवशादृष्टौ कन्याः परिणीतः, परं तासां सस्नेहाभिवाग्भिनं व्यामोहितः, यतः-सम्यक्त्वशीलतुम्बाभ्यां श्रीजम्बूव्या० भवाब्धिस्तीर्यते सुखम् । ते धानो मुनिर्जम्बूः, स्त्रीनदीपु कथं त्रुडेत् ? ॥१॥ ततो रात्रौ ताः प्रतिबोधयंश्चौ- खामिखरू धिमागतं चतुःशतनवनवति (४९९) चौरपरिकरितं प्रभवमपि प्रायोधयत, ततः प्रातः पञ्चशतचौरप्रियाष्टकत॥१६॥ जनकजननीखजनकजननीभिः सह खयं पञ्चशतसप्तविंशतितमो नवनवतिकनककोटी परित्यज्य प्रबजितः, क्रमात् केवलीभूत्वा षोडश वर्षाणि गृहस्थत्वे विंशतिः छाद्मस्थ्ये, चतुश्चत्वारिंशत् केवलित्वे अशीतिवर्षाणि सर्वायुः परिपाल्य श्रीप्रभवं स्वपदे संस्थाप्य सिद्धिं गतः, अत्र कविः-जम्बूसमस्तलारक्षो, न भूतो न भवि-15) प्यति । शिवाध्ववाहकान साधून, चौरानपि चकार यः॥१॥ प्रभवोऽपि प्रभु याचौर्येण हरता धनम् । लेभेड- २० नध्यांचौर्यहरं, रनत्रितपमतम् ॥२॥ तत्र-बारस बरसेहिं गोअमु सिद्धो चीराओं वीसहि सुहम्मो। चउ-18 सट्ठीए जंबू बुच्छिन्ना तत्थ दस ठाणा ॥ ३ ॥ मण १ परमोहि २ पुलाए ३ आहार ४ खवग ५ उवसमे ६ कप्पे ७। संजमतिअ ८ केवल ९सिज्झणा य १० जमि वुच्छिन्ना ॥४॥'मण'त्ति मनःपर्यायज्ञानं, 'परमोहित्ति परमावधिः यस्मिन्नुत्पन्नेऽन्तर्मुहर्त्तान्तः केवलोत्पत्तिा, 'पुलाएत्ति पुलाकलब्धिः यथा चक्रवर्तिसैन्यमपि चूर्णीका प्रभुः स्यात्, 'आहारगत्ति आहारकशरीरलन्धिः 'खवग'त्ति क्षपकश्रेणिः 'उवसम'त्ति उपशमश्रेणि१ द्वादशसु वर्षेषु गौतमः सिद्धो वीराद् विंशत्यां सुधर्मा । चतुष्षष्ट्या जम्यु च्छिन्नानि तत्र दश स्थानानि ॥३॥ ॥१६॥ '२ मनः परमावधिः पुलाक आहारकं क्षपक उपशमः कस्सः । संयमत्रिक केवलं सेधना च जम्बी म्युछिनानि ॥४॥ दीप अनुक्रम [२१८] esciselseatselecRc ... आर्य-जंबू-कथानकं वर्णयते ~338~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy