SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र ལྕཡྻོཝཱ =ལླཛཏྠུཾཡྻ II-II अनुक्रम [२१७] दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः) मूलं [४] / गाथा [-] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: ........... व्याख्यान [८] अज्जसुहम्मस्स अणगारस्स आवविजा ) एते सर्वेऽपि आर्यसुधर्मणः अनगारस्य अपत्यानि शिष्यसन्तानजा | इत्यर्थः ( अवसेसा गणहरा निरवचा युच्छिण्णा) अवशेषाः गणधराः निरपत्याः- शिष्यसन्तानरहिताः, स्वस्वमरणकाले खखगणान सुधर्मस्वामिनि निस्सृज्य शिवं गताः, यदाहु:-'मासं पाओवगया, सव्वेऽवि अ सव्व लद्विसंपन्ना । वज्जरिसहसंघपणा, समचउरंसा य संठाणा ॥ १ ॥ ( ४ ) ॥ (समणे भगवं महावीरे कासवगुणं ) श्रमणो भगवान् महावीरः काश्यपगोत्रः ( समणरस णं भग वओ महावीरस्स कासवगुप्तस्स ) श्रमणस्य भगवतो महावीरस्य काश्यपगोत्रस्य ( अजसुहम्मे थेरे अंतेवासी अग्गियेसायणगुप्ते) आर्यसुधर्मा स्थविरः शिष्यः अग्निवेश्यायनगोत्रः । श्रीवीरपट्टे श्रीसुधर्मखामी पञ्चमो गणधरः, तत्स्वरूपं चेदं कुल्लागसन्निवेशे धम्मिलविप्रस्य भार्या भद्दिला, तयोः सुतञ्चतुर्दशविद्यापात्रं पञ्चाचाटूर्षान्ते प्रत्रजितस्त्रिंशद्वर्षाणि वीरसेवा, वीरनिर्वाणाद् द्वादशवर्षान्ते जन्मतो द्विनवति वर्षान्ते च केवलं ततोऽष्टौ वर्षाणि केवलित्वं परिपाल्य शतवर्षायुर्जम्बूस्वामिनं खपदे संस्थाप्य शिवं गतः १ । (थेरस्स णं अजसुहम्मस्स अग्गिवेसायणगुत्तस्स ) स्थविरस्य आर्यसुधर्मणः अग्निवेश्यायनगोत्रस्य ( अजजंबुनामे थेरे अंतेवासी कासवगुत्ते) आर्यजम्बूनामा स्थविरः शिष्यः काश्यपगोत्रः । श्रीजम्बूखामिखरूपं चेदं राजगृहे श्रीऋषभचारिण्योः पुत्रः पञ्चमवर्गाच्युतो जम्बूनामा श्रीसुधर्मखामिसमीपे धर्मश्रवणपुरस्सरं प्रतिपन्नशील सम्यक्त्योऽपि पित्रोंई१ मासं पादपोपगताः सर्वेऽपि च सर्वलब्धिसंपन्नाः । वज्रऋषभ संहननाः समचतुरस्र संस्थानाश्च ॥ १ ॥ For Plate & Fersonal Use On ~337~ श्रीसुधर्मस्वामिव रूपम् सू. ५ ५ १० १३ janelbrary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy