SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) .......... व्याख्यान [८] .......... मूलं [३] / गाथा -] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [३] गाथा II-II 18 समणसपाई वाएइ) पञ्च श्रमणशतानि (५००) वाचयति (धेरे अजसुहम्मे ) स्थविर आर्यसुधर्मा18 गणधरवा( अग्गिवेसायणगुत्तेणं) अग्निवैश्यायनगोत्रः (पंच समणसयाई वाएइ) पञ्च श्रमणशतानि (५००)18 चनाः स.३ वाचयति । (धेरे मंडिअपुत्ते ) स्थविरः मण्डितपुत्रः ( वासि? गुत्तेणं ) वासिष्ठगोत्रः (अछुहाई। समणसयाई वाएइ) सार्धानि त्रीणि श्रमणशतानि ३५० वाचयति (थेरे मोरिअपुत्ते) स्थविरः मौर्यपुत्रः। (कासवगुत्तेणं) काश्यपगोत्रः ( अ हाई समणसयाई वाएइ) सार्दानि त्रीणि श्रमणशतानि ( ३५०)बाच-1 यति, (धेरे अकंपिए) स्थविरः अकम्पितः (गोयमसगुत्तेणं) गौतमगोत्रः (धेरे अपलभाया) स्थविरः अचलभ्राता च (हारिआयणे गुत्तेणं) हारितायनगोत्रः (ते दुन्निवि थेरा तिपिण तिण्णि समणसयाई वाएंति) ती द्वावपि स्थविरौ त्रीणि त्रीणि श्रमणशतानि (३००) वाचयतः, (धेरे मेअजे धेरे पभासे एए दुन्निवि थेरा) स्थविर मेतार्यः स्थविरः प्रभासः एतौ द्वाबपि स्थविरी (कोडिन्नागुत्तेणं) कोडिन्यौ गोत्रेण (तिण्णि तिषिण, 18 समणसयाई वाएंति ) त्रीणि त्रीणि श्रमणशतानि ( ३०० ) वाचयतः, (से तेणद्वेणं अजो एवं वुच्चइ ) तत्-11 तेन हेतुना हे आर्य ! एवं उच्यते (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (नव गणा इकारस गणहरा हुत्था) नव गणाः एकादश गणधराश्च अभूवन, तन्त्र अकम्पिताचलनात्रोरेकैव वाचना, एवं मेतार्यप्रभासयोरपीति युक्तमुक्तं-नव गणा एकादश गणधराः, यस्मात् एकवाचनिको यतिसमुदायो गण? इति । अत्र मण्डितमौर्यपुत्रयोरेकमातृकत्वेन भ्रात्रोरपि भिन्नगोत्राभिधानं पृथक् जनकापेक्षया, तत्र मण्डितस्य दीप अनुक्रम [२१५] JABEnicatondane Milanetbraryana ~335~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy