SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) .......... व्याख्यान [८] .......... मूलं [१] / गाथा - मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक ne कल्प.सुवो-| ब्या०७ ॥१५८॥ श्रीवीरस गणादि म.१-२ [१] गाथा ॥ अथ अष्टमं व्याख्यानं प्रारभ्यते ॥ ॥ अथ गणधरादिस्थविरावलीलक्षणे द्वितीये वाच्ये स्थविरायलीमाह-(तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये ( समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (नव गणा इकारस गणहरा हुत्था) नव गणाः एकादश गणधराश्च अभूवन् । (१)॥ अथ शिष्यः पृच्छति-(से केणटेणं भंते ! एवं चुचह) तत् केन अर्थेन-हेतुना हे भदन्त ! एवं उच्यते (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (नव गणा इकारस गणहरा हुत्था) नव गणाः एकादश गणधराश्च अभूवन, अन्येषां गणानां गणधराणां च तुल्यत्वात् , 'जावइआ जस्स गणा तावडा गणहरा तस्स' इति प्रसिद्धत्वात् ।। (२)। इति शिष्येण प्रश्ने कृते. आचार्य आह-(समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (जिडे इंदभूई अणगारे) ज्येष्ठः इन्द्रभूतिनामा अनगारः (गोयमसगुत्तेणं ) गौतमगोत्रः (पंच समणसयाई॥ वाएइ) पश्च श्रमणशतानि वाचयति (५००).(मज्झिमे अग्गिभूई अणगारे) मध्यमोऽग्निभूतिः अनगार: (पंच समणसयाई वाएइ) पश्च श्रमणशतानि वाचयति (५००),(कणीअसे बाउभूई अणगारे) लघुः वायुभूतिनामा अनगार: (गोयमसगुत्तेणं ) गौतमगोत्रः (पंच समणसयाई वाएइ) पञ्च श्रमणशतानि (५००) वाचयति.(थेरे अजवियत्ते) स्थविरः आर्यव्यक्तनामा (भारद्दाए गुत्तेणं) भारद्वाजगोत्रः (पंच escesewwweseccenel दीप अनुक्रम [२१३] २० ॥१५॥ D अष्टमं व्याख्यानं आरभ्यते ... मूल संपादकेन इत: पुन: क्रमांकन कृत: । अत्र स्थवीरावली-वाचना आरभ्यते ~334~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy