SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [२११] गाथा ॥२..॥ दीप अनुक्रम [२०६] कल्प. सुबो व्या० ७ ॥ १५१ ॥ Jan Education in दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र”- (मूलं + वृत्ति:) ........... व्याख्यान [७] ........... मूलं [२११] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: यत्रैव अशोकनामा प्रधानवृक्षः (तेणेव उवागच्छइ) तत्रैव उपागच्छति (उवागच्छित्ता) उपागत्य (असोगवरपायवस्स अहे) अशोकवरवृक्षस्य अधः (जाव सयमेव च मुट्ठिअं लोअं करेह) यावत् आत्मनैव चतुमष्टिकं लोचं करोति, चतसृभिर्मुष्टिभिर्लोचे कृते सति अवशिष्टां एकां मुष्टिं सुवर्णवर्णयोः स्कन्धयोरुपरि लुटंतीं कनककलशोपरि विराजमानां नीलकमलमालामिव विलोक्य हृष्टचित्तस्य शक्रस्य आग्रहेण रक्षितवान्, (करिता) लोचं कृत्वा (छणं भन्तेणं अपाणएणं) षष्ठेन भक्तेन जलरहितेन (आसाढाहिं नक्खत्तेणं जोगसुवागरणं) उत्तराषाढायां नक्षत्रे चन्द्रयोगं उपागते सति (उग्गाणं भोगाणं राइन्नाणं खत्तिआणं च ) उग्राणां भोगानां राजन्यानां क्षत्रियाणां च ( चाहिं राहस्सेहिं रात्रिं ) कच्छमहाच्छादिभिश्चतुर्भिः सह। सह, 'यथा स्वामी करिष्यति तथा वयमपि करिष्याम' इति कृतनिर्णयैः सार्द्धं, ( एगं देवद्समादाय ) एकं देवदृष्य मौदाय (मुंडे भवित्ता अगाराओ अणगारियं पञ्चइए) मुण्डो भूत्वा गृहान्निष्क्रम्य अनगारितां प्रतिपन्न:दीक्षां गृहीतवान् ॥ ( २११ ) ॥ (उसमे णं अरहा कोसलिए ) ऋषभः अर्हन् कौशलिकः ( एवं वाससहस्लं) एकं वर्षसहस्रं यावत् (निच्चं वोसट्टकाए चियत्तदेहे ) नित्यं व्युत्सृष्टकायः त्यक्तदेहः सन् विचरति ॥ अथ प्रव्रज्यां प्रतिपद्य गृहीतघोराभिग्रहो भगवान् ग्रामानुग्रामं विहरति स्म, तदानीं लोकस्यातिसमृद्धत्वात् का भिक्षा कीदृशा या भिक्षाचरा इति कोऽपि वार्त्ता न जानाति, ततस्ते सहप्रब्रजिताः क्षुधादिपीडिता भगवन्तं आहारोपायं पृच्छन्ति, For Pride & Fersonal Use On ~320~ कच्छादीनां तापस त्वम् २० २५ ॥ १५१ ॥ २८ www.janelbary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy