SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [७] .......... मूलं [१८२] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र" मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [१८२] गाथा ||२..|| कल्प.सुबो | पक्षः (आसाढसुद्धे) आषाढशुद्धः (तस्स णं आसाढसुद्धस्स अट्ठमीपक्वेणं)तस्य आषाढशुद्धस्प अष्टमीदिवसेश्रीनेमिपुव्या०७४ (उपि उजिंतसेलसिहरंसि ) उज्जयन्तनामशैलशिखरस्य उपरि (पंचहिं छत्तीसेहिं अणगारसएहिं सद्धिं ) स्तकान्तरम् पञ्चभिः षट्त्रिंशद्युतैः अनगारशतैः (५३६)साई (मासिएणं भत्तेणं आपाणएणं) मासिकेन अनशनेन । ॥१४०॥ अपानकेन-जलरहितेन (चित्तानकखत्तेणं जोगमुवागएणं)चित्रानक्षत्रे चन्द्रयोग उपागते सति (पुब्वरत्तावर-16 त्तकालसमयंसि) मध्यरात्री (निसजिए कालगए, जाव सव्वदुक्खप्पहीणे) निषण्णः सन् कालगतः यावत् सर्वदुःखप्रक्षीणः॥(१८२)॥ अथ नेमिनिर्वाणात् कियता कालेन पुस्तकलिखनादि जालमित्याह-(अरहओर २ णं अरिहनेमिस्स) अहंतः अरिष्ठनेमेः (कालगयरस जाव सव्वदुक्स्वप्पहीणस्स) कालगतस्य यावत् सर्वदुःखप्रक्षीणस्य (चउरासीई वाससहस्साई ) चतुरशीतिवर्षसहस्राणि (विइक्वंताई) व्यतिक्रान्तानि (पंचासीइमस्स वाससहसस्स) पञ्चाशीतितमस्य वर्षसहस्रस्यापि (नव वाससयाई विइकताई) नव वर्षशतानि ।। व्यतिक्रान्तानि (दसमस्स य वाससयस्स ) दशमस्य वर्षशतस्य (अयं असीइमे संवच्छरे काले गच्छद) अयं अशीतितमःसंवत्सरः कालो गच्छति ॥(१८३०॥ श्रीनेमिनिर्वाणाचतुरशीत्या वर्षसहस्रैः श्रीवीरनिर्वाणमभूत्, श्रीपाश्चेनिवाणं तु वर्षाणां त्र्यशीत्या सहस्रः.साः सप्तभिश्च शतैरभूदिति खधिया ज्ञेयम् ॥ इति श्रीनेमिचरित्रम् ॥ अतः परं अन्धगौरवभयात् पश्चानुपूर्त्यां नम्यादीनां अजितान्तानां जिनानां अन्तरकालमानमेवाह-(नमिस्स णं अरहओ कालगयस्स) नमिनाथस्य अर्हतः कालगतस्य (जाव सबदुक्खापहीणस्स दीप अनुक्रम [१७७] ~298~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy