SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [१८० ] गाथा ||R..|| दीप अनुक्रम [१७७] Jan Educatoo दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र”- (मूलं + वृत्तिः) ........... व्याख्यान [७] मूलं [१८० ] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: षोडश शतानि ( १६००) अनुत्तरोपपातिनां (पन्नरस समणसया सिद्धा ) पञ्चदश श्रमणानां शतानि (१५०० ) सिद्धानि, (तीसं अज्जियासयाई सिद्धाई ) त्रिंशत् आर्याशतानि ( ३०००) सिद्धानि ॥ (१८०) । (अरहओ णं अरिद्वनेमिस्स ) अर्हतः अरिष्टनेमे ( दुविहा अंतगडभूमी होत्था ) द्विविधा अन्तकृन्मर्यादा अभवत् (तंजहा) तद्यथा (जुगंतगडभूमी य परियायंतगडभूमी य) युगान्तकृद्भूमिः पर्यायान्तकृद्भूमिश्च (जाव अट्ठमाओ पुरिसजुगाओ जुगंतगडभूमी) अष्टमं पुरुषयुगं - पट्टधरं यावत् युगान्तकृद्भूमिरासीत् (दुवासपरियाए अंतमकासी ) द्विवर्षपर्याये जाते कोऽपि अन्तर्मकार्षीत् ॥ (१८१) || (तेणं कालेर्ण) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (अरहा अरिट्ठनेमी) अर्हन् अरिष्टनेमिः (तिन्नि बाससयाई कुमारवासमज्झेव सिसा) त्रीणि वर्षशतानि कुमारावस्थायां स्थित्वा (चउपन्नं राइंदियाई ) चतुष्पञ्चाशत् अहोरात्रान् (छउमत्थपरिया पाउणित्ता) छद्मस्थपर्यायं पालयित्वा (देसूणाई सत्त वाससाई ) किञ्चिदूनानि सप्त वर्षशतानि ( केवलिपरिआर्य पाउ णित्ता) केवलिपर्यायं पालयित्वा (पडिपुन्नाई सत्त वाससयाई) प्रतिपूर्णानि सप्त वर्षशतानि ( सामन्नपरिआयं पाउणित्ता) चारित्रपर्यायं पालयित्वा ( एगं वाससहस्सं ) एक वर्षसहस्रं (सव्वाउअं पालइत्ता ) सर्वायुः पालयित्वा ( खीणे वेयणिज्जाउयनामगुत्ते ) क्षीणेषु सत्सु वेदनीयायुर्नामगोत्रेषु कर्मसु ( हमीसे ओसविणीए ) अस्यामेव अवसर्पिण्यां ( दूसमसुसमाए बहुविताए ) दुष्षमसुषमानामके चतुर्थेऽरके बहुव्यतिक्रान्ते सति (जे से गिम्हाणं चउत्थे मासे अट्टमे पक्ले ) योऽसौ उष्णकालस्य चतुर्थी मासः अष्टमः For Pride & Personal Use On ~ 297~ श्रीनेमिनः परिवारः सू. १७५ १८२ ५ १० १४ Planetary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy