SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [१७३] गाथा ||R..|| दीप अनुक्रम [१७४] दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र”- (मूलं + वृत्तिः) ........... व्याख्यान [७] मूलं [१७३] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: परिसाए) देवमनुष्यासुरसहितया पर्षदा ( समणुगम्ममाणमग्गे) समनुगम्यमानमार्गः ( जाव बारवईए नयरीए मज्झंमज्झेणं निग्गच्छइ ) यावत् द्वारवत्याः नगर्याः मध्यभागेन निर्गच्छति (निग्गच्छित्ता) निर्गत्य (जेणेव रेवयए उज्जाणे ) यत्रैव रैवतकं उद्यानं ( तेणेव उवागच्छइ ) तत्रैव उपागच्छति ( उवागच्छित्ता ) उपागत्य ( असोगवरपायवस्स अहे ) अशोकनामवृक्षस्य अधस्तात् ( सीयं ठावेइ) शिविकां स्थापयति ( ठाबित्ता ) संस्थाप्य (सीयाओ पचोरुहइ ) शिविकातः प्रत्यवतरति ( पञ्चोरुहित्ता ) प्रत्यवतीर्य ( सयमेव आभरणमल्लालंकारं ओमुयह ) स्वयमेव आभरणमालालङ्कारान् अवमुञ्चति (सयमेव पंचमुट्ठियं लोयं करेइ ) स्वयमेव पञ्चमौष्टिकं लोचं करोति ( करिता ) कृत्वा च (छट्टेणं भत्तेणं अपाणएणं ) षष्ठेन भक्तेन अपानकेन- जलरहितेन ( चित्तार्हि नक्खत्तेणं जोगमुवागएणं) चित्रायां नक्षत्रे चन्द्रयोगं उपागते सति ( एगं देवदूसमादाय) एकं देवदृष्यं गृहीत्वा ( एगेणं पुरिससहस्सेणं सद्धिं ) एकेन पुरुषाणां सहस्रेण सार्द्धं ( मुंडे भविता ) मुण्डो भूखा प्रभुः (आगाराओ अणगारियं पचइए) अगारान्निष्क्रम्य साधुतां प्रतिपन्नः ॥ (१७३) ।। (अरहा अरिनेमी ) अर्हन् अरिष्टनेमिः ( चउपन्नं राइंदिया) चतुष्पश्चाशतं अहोरात्रान् यावत् (निचं वोसटुकाए ) नित्यं व्युत्सृष्टकायः (तं चैव सवं जाब पणपन्नगस्स राइदियरस ) तदेव पूर्वोक्तं सर्व वाच्यं यावत् पञ्चपञ्चाशत्तमस्य अहोरात्रस्य ( अंतरा वहमाणस्स ) अन्तरा वर्तमानस्य (जे से वासाणं तचे मासे पंचमे पक्स्खे ) योऽसौ वर्षाकालस्य तृतीयो मासः पञ्चमः पक्षः ( आसोयबहुले ) आम्बिनस्य कृष्णपक्षः For Pride & Personal Use On ~293~ दीक्षा सू. १७२ केवलं सू. १७३ ५ १० १४ www.janbary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy