SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [७] .......... मूलं [१७२] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र" मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [१७२] गाथा ||२..|| कल्प.सुबो-दिक्खासमए करो होही ॥११॥ अथ नेमिनं सपरिकरः समुद्रविजयो जगौनाभेयायाः कृतोद्वाहाः, मुक्तिदानं दीक्षा व्या०७ जग्मुर्जिनेश्वराः । ततोऽप्युच्चैःपद ते स्थात्, कुमार ! ब्रह्मचारिणः १ ॥१२॥ नेमिराह-हे तात! क्षीणभोगक-चम, १७ ॥१३७॥ कामोऽहमस्मि,किञ्च-एकत्रीसंग्रहेऽनन्तजन्तुसङ्घातघातके। भवतां भवतान्तेऽस्मिन् , विवाहे कोऽयमाग्रहः ॥१३॥RI १० अत्र कविः-मन्येऽङ्गनाविरक्तः, परिणयनमिषेण नेमिरांगत्य । राजीमती पूर्वभवप्रेम्णा समकेतयन्मुक्त्यै ॥१४॥ | (अरहा अरिहनेमी) अर्हन अरिष्टनेमिः (दक्खे जाव तिनि वाससयाई) दक्षः यावत् त्रीणि वर्षश-श तानि (कुमारे अगारवासमझे वसित्ता) कुमारः सन् गृहस्थावस्थामध्ये उषित्वा (पुणरवि लोयंतिएहिं सर्व तं नेष भाणियचं) पुनरपि लोकान्तिका इत्यादि सर्व तदेव पूर्वोक्तं भणितव्यं, लोकान्तिका देवाः यथा-जाय |निर्जितकन्दर्प!, जन्तुजाताऽभयप्रद ! । नित्योत्सवावतारार्थ, नाथ! तीर्थ प्रवर्त्तय ॥१॥ इति खामिनं प्रोच्य खामी वार्षिकदानानन्तरं त्रिभुवनमानन्दयिष्यतीति समुद्रविजयादीन् प्रोत्सायन्ति स्म, ततः सर्वेऽपि 18 सन्तुष्टाः (जाव दाणं दाइयाणं परिभाइत्ता) यावत् घनं गोत्रिकाणां विभज्य-दत्वा, दानविधिस्तु । श्रीबीरचद् ज्ञेयः॥ (१७२)॥ ॥१३७॥ (जे से वासाणं पढमे मासे दुच्चे परवे ) योऽसौ वर्षाकालस्य प्रथमो मासः द्वितीयः पक्षः (सावणसुद्धे) . |श्रावणस्य शुक्ल पक्षः (तस्स णं सावणसुद्धस्स छट्ठीपक्खेणं)तस्य श्रावणशुद्धस्य षष्ठीदिवसे (पुषण्हकालसमयंसि) पूर्वाह्नकालसमये (उत्तरकुराए सीयाए ) उत्तरकुरायां शिविकायां स्थितः (सदेवमणुआसुराए । २२ दीप beneceseseserceaeseserseceptices अनुक्रम [१७३] jianelbanaras ~292~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy