SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [१४९ ] गाथा ||R..|| दीप अनुक्रम [१५४] क. म. २२ दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः) ........... व्याख्यान [७] मूलं [१४९] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: ॥ अथ सप्तमं व्याख्यानं प्रारभ्यते ॥ अथ जघन्यमध्यमोत्कृष्टवाचनाभिः श्रीपार्श्वचरित्रमाह - ( तेणं कालेणं) तस्मिन् काले ( तेणं समपर्ण) तस्मिन् समये ( पासे अरहा पुरिसादाणीए ) पार्श्वनामा अर्हन् पुरुषश्वासौ आदानीयश्च आदेयवाक्यतया आदेयनामतया च पुरुषादानीयः पुरुषप्रधान इत्यर्थः ( पंचविसाहे होत्था ) पश्चसु विशाखा यस्य स पञ्चवि शाखः अभवत् (तंजा) तद्यथा ( विसाहाहिं चुए, चहत्ता गर्भ वकते) विशाखायां च्युतः च्युत्वा गर्भे उत्पन्नः १ ( विसाहाहिं जाए ) विशाखायां जातः २ (विसाहाहिं मुंडे भविता ) विशाखायां मुण्डो भूत्वा (अगाराओ अणगारियं पवइए) अगारान्निष्क्रम्य साधुतां प्रतिपन्नः ३ (विसाहाहिं अनंते अणुत्तरे निवाघाए ) विशाखायां अनन्ते अनुपमे निर्व्याघाते (निरावरणे कसिणे पडिपुन्ने) समस्तावरणरहिते समस्ते प्रतिपूर्ण ( केवलवर नाणदंसणे समुत्पन्ने) एवंविधे केवलवरज्ञानदर्शने समुत्पन्ने ४ ( विसाहाहिं परिनिब्बुडे ) विशाखायां निर्वाणं प्राप्तः ५ ।। (१४९) ॥ (तेणं कालेणं) तस्मिन् काले ( तेणं समएणं) तस्मिन् समये (पासे अरहा पुरिसादाणीए ) पार्श्वः अर्हन् पुरुषादानीयः (जे से गिम्हाणं पढमे मासे) योऽसौ उष्णकालस्य प्रथमो मासः ( पढमे पक्खे) प्रथमः Jan Education Intimations ... अथ श्री पार्श्वनाथ चरित्रं संक्षेपेण कथयते For Private & Personal Use On सप्तमं व्याख्यानं आरभ्यते ~ 271 ~ श्रीपार्थकल्याणकानि यू. १४९ ५ १० www.janelbary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy