SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [६] .......... मूलं [१४८] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [१४८] गाथा ||२..|| बोकास्तकान्तरे त्रिनवतिवर्षाधिकनवशतवर्षातिक्रमे दृश्यते इति भावः, अन्ये पुनर्वदन्ति-अयं अशीतितमे संवत्सरे वीरमोक्षव्या०६ इति कोऽर्थः ?-पुस्तके कल्पलिखनस्य हेतुभूतः अयं श्रीवीरात् दशमशतस्य अशीतितमसंवत्सरलक्षणः कालो वाचनान्तरं गच्छति, 'चायणतरे' इति कोऽर्थः-एकस्याः पुस्तकलिखनरूपाया वाचनाया अन्यत् पर्षदि वाचनरूपं यद्वा- स. १४८ ॥१२६॥ चनान्तरं तस्य पुनर्हेतुभूतो दशमशतस्य अयं त्रिनवतितमः संवत्सरः, तथा चायमर्थ:-जवशताशीतितमवर्षे कल्पस्य पुस्तके लिखनं, नवशतत्रिनवतितमवर्षे च कल्पस्य पर्षद्बाचनेति, तथोक्तं श्रीमुनिसुन्दरसूरिभिः स्वकृतस्तोत्ररत्रकोशे-धीरात्रिनन्दाङ्क (९९३) शरद्यचीकरत् , त्वचैत्यपूते ध्रुवसेनभूपतिः। यस्मिन् महै: संसदि कल्पवाचनामायां सदानन्दपुरं न का स्तुते॥१॥ पुस्तकलिखनकालस्तु यथोक्तः प्रतीत एवI'वल्लहीपुरंमि नयरे' इत्यादिवचनात् , तत्त्वं पुनः केवलिनो विदन्तीति ॥१४८॥ RANARARAMSARANASANARARA ARARASLARARA इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां कल्पसुबोधिकायां षष्ठः क्षणः समाप्तः। ॥१२६॥ ग्रन्थानम् १००७। षण्णामपि व्याख्यानानां अन्धानम् ॥ ४२३२ ॥ श्रीरस्तु MESAS SESERSENSERSASSERRSERSONEERGERSURSLARREA दीप अनुक्रम [१५३] Sense DERERASTRE inli षष्ठं व्याख्यानं समाप्तं ~270~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy