SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [६] .......... मूलं [१२१] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [१२१] गाथा ||२..|| कल्प.सबो- यत एते त्वया मया च प्रत्यक्षं एव दृश्यन्ते देवाः, यत्तु वेदे 'मायोपमान्' इत्युक्तं तद्देवानां अपि अनित्य- अष्टमनवम व्यावसूचकं इति सप्तमः गणधरः ७॥ दशमा I अथ नारकसन्देहात्,सन्दिग्धर्मकम्पितं विबुधमुख्यम् । ऊचे विभुर्यथास्थं वेदार्थ किं न भावयसि ॥१॥ गणधरा ॥११७॥ यस्मात् 'न ह वै प्रेत्य नरके नारकाः सन्ति' इत्यादिपदैर्नारकाभावः प्रतीयते, 'नारको चै एष जायते यः। शबान्नमश्नाति' इत्यादिपदैस्तु नारकसत्ता प्रतीयते इति तब सन्देहः, परं'नह वै प्रेत्य नरके नारकाः सन्ति इति कोऽर्थः -प्रेत्य-परलोके केचिन्नारका मेादिवत् शाश्वता न सन्ति, किन्तु यः कश्चित् पापमाचरति स नारको भवति, अथवा नारका मृत्वाऽनन्तरं नारकतया नोत्पन्चन्ते इति प्रेय नारका म सन्तीत्युच्यते, इति । अष्टमो गणधरः ८॥ 1 अथ पुण्ये संदिग्धं, द्विजर्मचलभ्रातरं विबुधमुख्यम् । ऊचे विभुर्यथास्थं , वेदार्थ किं न भावयसि ? ॥१॥ तव सन्देहकारणं तावत् अग्निभूत्युक्तं 'पुरुष एवेदं ग्निं सर्व' इत्यादि पर्द, तत्र उत्तरं अपि तथैव ज्ञेयं, तथा 'पुण्यः पुण्येन कर्मणा, पापः पापेन कर्मणा' इत्यादिवेदपदैः पुण्यपापयोः सिद्धिश्च, इति नवमः गणधरः ९॥ २५ ___ अथ परभवसन्दिग्धं,मेतार्य नाम पण्डितप्रवरम् । ऊचे विभुयथार्थ, वेदार्थ किं न भावयसि ? ॥१॥ यत्त-11॥११७॥ च इन्द्रभूत्युक्तः 'विज्ञानघन एवैतेभ्यो भूतेभ्यः' इत्यादिपदैः परलोकसन्देहो भवति, परं तेषां पदानां अर्थ असादुक्तमकारेण विभावय यथा सन्देहो निवर्त्तते, इति दशमः गणधरः १०॥ दीप अनुक्रम [१२६] 02janelbanaa ~252~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy