SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [१८] गाथा ॥१,२॥ दीप अनुक्रम [१२० १२२] दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र”- (मूलं + वृत्तिः) व्याख्यान [६] मूलं [११८] / गाथा [१,२] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: घ्या० ६ ॥ १०८ ॥ कल्प,सुवो- स्नेहेन न लीप्यते इत्यर्थः, तथा (संखो इव निरंजणे) शङ्ख इव निरञ्जनो, रञ्जनं - रागाद्युपरञ्जनं तेन शून्यत्वात् (जीवे इव अप्प टिपगई ) जीव इव अप्रतिहतगतिः, सर्वधा स्खलितविहारित्वात् (गगणमिव निरालंबणे) गगनमिव निरालम्बनः कस्याप्यांधारस्य अनपेक्षणात् (वाउन अपडिबढे) वायुरिव अप्रतिबद्धः, एकस्मिन् स्थाने कायेवस्थानाभावात् (सारयसलिलं व सुद्धहियए) शारदसलिलमिव शुद्धहृदयः कालुष्याकलङ्कितत्वात् (पुक्खरपतं व निरुवलेवे ) पुष्करपत्रं - कमलपत्रं तद्वन्निरुपलेपः, यथा कमलपत्रे जललेपो न लगति तथा भगवतोऽपि कर्मलेपो न लगतीत्यर्थः (कुम्मो इव गुतिदिए ) कर्म इव गुप्तेन्द्रियः ( खग्गिविसाणं व एगजाए ) खङ्गिविघाणमिव एकजातः, यथा खङ्गिनः श्वापदविशेषस्य विषाणं शृङ्गं एकं भवति तथा भगवानपि रागादिना सहायेन व रहितत्वात् (विहग इव विप्यमुक्के) विहग इव विप्रमुक्तः, मुक्तपरिकरत्वात् अनियत निवासाच्च (भारंडपक्खीव अप्पमन्ते ) भारण्डपक्षीव अप्रमत्तः, भारण्डपक्षिणोः किलैकं शरीरं, यतः- एकोदराः पृथगग्रीवास्त्रिपदा मर्त्यभाषिणः । भारण्डपक्षिणस्तेषां मृतिर्भिन्नफलेच्छया ॥ १ ॥ ते चात्यन्तं अप्रमत्ता एव जीवन्तीति तदुपमा (कुंजरो इव सोंडीरे ) कुञ्जर इव शौण्डीर, कर्मशत्रून् प्रति शूरः ( वस्त्रभो इव जायथामे ) वृषभ इव जातस्थामा - जातपराक्रमः, स्वीकृत महाव्रतभारोद्वहनं प्रति समर्थत्वात् ( सिंहो इब दुद्धरिसे) सिंह इव दुर्द्धर्षः, परीषदादिश्वापदैरजय्यत्वात् (मंदरो इव अप्पर्कपे) मन्दर इव - मेरुरिव अप्रकम्पः, उपसर्गवातैः अचलितत्वात् (सागरो इव गंभीरे ) सागर इव गम्भीरः, हर्षविषादादिकारण सद्भावेऽपि अवि Jan Education III For Pride & Personal Use O ~234~ वीरस्य सा धुत्वे वर्णनं. १५ २५ ॥१०८॥
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy