SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [५] गाथा ||..|| दीप अनुक्रम [९४] दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्ति:) ........... व्याख्यान [४] .......... मूलं [ ९५] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: (नाइउण्हेहिं ) नात्युष्णैः (नाइतित्तेहिं ) नातितिक्तैः ( नाइक एहिं ) नातिकटुकै: ( नाइकसाएहिं ) नातिकषायैः (नाइअंबिलेहिं ) नात्यम्लैः ( नाइमहुरेहिं ) नातिमधुरैः (नाइनि द्वेहिं ) नातिस्निग्धैः (नाइलक्खेहिं ) नातिरुक्षैः (नाइउल्लेहिं ) नात्याः (नाइसकेहिं ) नातिशुष्कैः (सबत्नुभयमाणमुहेहिं ) सर्वर्तुषु - ऋतौ ऋतौ भज्यमानाः सेव्यमाना ये सुखहेतवो- गुणकारिणस्तैः, तदुक्तं वर्षासु लवणममृतं शरदि जलं गोपयश्च हेमन्ते । शिशिरे चाऽऽमलकरसो, घृतं वसन्ते गुडश्चान्ते ॥ १ ॥ एवंविधैः ( भोयणाच्छायणगंधमलेहिं ) भोजनाच्छादनगन्धमाल्यैः, तत्र भोजनं प्रतीतं. आच्छादनं वस्त्रं गन्धाः - पुढवासादयः माल्यानिपुष्पमालास्तैर्गर्भ पोषयतीति शेषः, तत्र नातिशीतलादय एवं आहारादयो गर्भस्य हिताः, न तु अतिशीतलादयः, ते हि केचिद्वात्तिकाः केचित् पैत्तिकाः केचित् श्लेष्मकराच, तेच अहिताः, यदुक्तं वाग्भट्टे-वातलेख भवेद् गर्भः, कुब्जान्धजडवामनः । पित्तलैः स्खलतिः पिङ्गः, श्वित्री पाण्डुः कफात्मभिः ॥ १ ॥ तथा-अतिलवणं नेत्रहरं अतिशीतं मारुतं प्रकोपयति । अत्युष्णं हरति बलं अतिकामं जीवितं हरति ॥ २ ॥ अन्यच - 'मैथुन १ यान २ वाहन ३ मार्गगमन ४ प्रस्खलन ५ प्रपातन ६ प्रपीडन ७ प्रधावना ८ऽभिघात ९ विषमशयन १० विषमसनो - ११ पवास १२ वेगविधाता १३ तिरुक्षा १४ तितिक्ता १५ तिकटुका १६ तिभोजना '१७ तिरोगा १८ तिशोका १९ तिक्षारसेवा २० तिसार २१ वमन २२ विरचेन २३ प्रेङ्खोलना २४जीर्ण २५ प्रभृतिभिर्गभों बन्धनान्मुच्यते, ततो नातिशीतला चैराहाराद्यैस्तं गर्भं सा पोषयतीति युक्तम् ॥ For Filde & Fersonal Use Only ~ 167~ गर्भपोष णम् सू. ९५ १० १४ www.janelbary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy