SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [९२] गाथा ||..|| दीप अनुक्रम [30] कल्प. सुबोव्या० ४ ॥ ७३ ॥ Education in दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्ति:) ........... व्याख्यान [४] .......... मूलं [९२] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: रस्स १ ॥ २८ ॥ समीहितं यन लभामहे वयं प्रभो ! न दोषस्तव कर्मणो मम । दिवाऽप्युलूको यदि नाचलोकते, तदा स दोषः कथमैशुमालिनः १ ॥ २९ ॥ अथ मे मरणं शरणं किं करणं विफलजीवितव्येन १ । तत् श्रुत्वेति व्यलपत्, सख्यादिः सकलपरिवारः ॥ ३० ॥ हा किनुपस्थितमेतत् निष्कारणवैरिविधिनियोगेन । हा कुलदेव्यः क गत्ताः ? यदासीनाः स्थिता यूयम् ॥ ३१ ॥ अथ तत्र प्रत्यूहे विचक्षणाः कारयन्ति कुलवृद्धाः । शान्तिकपौष्टिक मन्त्रोपयाचितादीनि कृत्यानि ॥ ३२ ॥ पृच्छन्ति च दैवज्ञान् निषेधयन्त्यपि च नाटकादीनि । अतिगाढशब्द विरचितवचनानि निवारयन्त्यपि च ॥ ३३ ॥ राजाऽपि लोककलितः शोकाकुलितोऽजनिष्ट शिष्ट| मतिः । किंकर्त्तव्यविमूढाः संजाता मन्त्रिणः सर्वे ॥ ३४ ॥ अस्मिन्नवसरे च तत्सिद्धार्थराजभवनं यादृशं जातं तत् सूत्रकृत् खयं आह - ( तंपि य सिद्धत्थरायवरभवणं) तदपि सिद्धार्थराजवरभवनं ( उवरयमुइंग| तंतीतलतालनाडइज्जजणमथुनं ) मृदङ्गो - मईलस्तन्त्री - वीणा तलताला - हस्ततालाः यद्वा तला - हस्ताः ताला :कंसिकाः, नाटकीया-नाटकहिता जनाः पात्राणीति भावः एतेषां यत् मनोज्ञत्वं तत् उपरतं- निवृत्तं यस्मिन् एवंविधं अत एव ( दीणविमणं विहरह ) दीनं सत् विमनस्कं-व्यग्रचेतस्कं विहरति आस्ते ॥ (९२) । (तए णं | से समणे भगवं महावीरे ) तं तथाविधं पूर्वोदितं व्यतिकरं अवधिना अवधार्य भगवान् चिन्तयति किं कुर्मः कस्य वा ब्रूमो ?, मोहस्य गतिरीदृशी । दुषेर्धातोरिवास्माकं, दोषनिष्पत्तये गुणः ॥ १ ॥ मया मातुः प्रमोदाय, | कृतं जातं तु खेदकृत् । भाविनः कलिकालस्य, सूचकं लक्षणं यंदः ॥ २ ॥ पञ्चमारे गुणो यस्माद् भावी For Plate & Fersonal Use On ~ 164~ | त्रिशलाविलापः बीरविचार: १५ २० ॥ ७३ ॥ २३ www.janbary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy