SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) .......... व्याख्यान [४] .......... मूलं [९२] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [९२] गाथा ||१..|| जीवानाम् ॥ १९॥ यतः-कुरंडरंडत्तणदुन्भगाई, वंझत्तनिंदूविसकन्नगाई। लहंति जम्मंतरभग्गसीला, नाऊण || त्रिशलाकुज्जा दहसीलभावं ॥ २० ॥ एवं चिन्ताऽऽकान्ता,ध्यायन्ती म्लानकमलसमवदना । दृष्टा शिष्टेन सखीज़नेन । विलापः तत्कारणं पृष्टा ॥ २१ ॥ मोवाच साश्रुलोचनरचना निःश्वासकलितवचनेन । किं मन्दभागधेया वदामि ? यजीवितं मेऽगात्॥२२॥ सख्यो जगुरथ रे सखि ! शान्तममङ्गलमशेषमन्यदिह । गर्भस्य तेऽस्ति कुशलं नवेति वद कोविदे! सत्यम् ॥२३॥ सा प्रोचे गर्भस्य च कुशले किमकुशलमस्ति मे? सख्यः । इत्याधुक्त्वा मूच्र्छामापन्ना पतति भूपीटे ॥ २४ ॥ शीतलवातप्रभृतिभिरुपचारैर्वहुतरैः सखीभिः सा । संपापितचैतन्योत्तिष्ठति विलपति च पुनरेवम् ॥ २५ ॥ गरुए अणोरपारे. रयणनिहाणे असायरे पत्तो । छिद्दघडो न भरिजई, ता किं दोसो जलनिहिस्स॥ २६ ॥ पत्ते वसन्तमासे,रिद्धिं पावन्ति सयलवणराई । जंन करीरे पत्तं,ता किं दोसो वसंतस्स ? ॥ २७ ॥ उत्तुंगो सरलतरू, बहुफलभारेण नमिअसचंगो । कुज्जो फलं न पावइ.ता किं दोसो तरुव दीप अनुक्रम [९०] १ कुरण्डत्वरण्डत्वदुर्भगत्वानि बन्ध्यात्वनिन्दु( मृतापत्यप्रसूः )विषकन्यकत्वादि । लभन्ते जन्मान्तरभप्रशीला ज्ञात्वा कुर्यात् । ढं शीलभावं ॥ २०॥ २ गुरुकेऽनर्वाधारे रत्ननिधाने च सागरे प्राप्तः । छिद्रघटो न भियते तर्हि किं दोषो जलनिधेः ॥ २६ ॥ प्राप्ते वसन्तमासे कविं प्राप्नोति सकलपनराजी । यन्न करीरे पत्रं तर्हि किं दोषो वसन्तस्य ? ॥ २७ ॥ उत्तुगः सरलतरुर्बटुफलभारणनतसर्वाङ्गः । कुब्जः फलं न प्राप्नोति तर्हि किं दोपस्तरुवरस्य ? ॥ २८ ॥ काप-पु. १३ ~163~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy