SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........ व्याख्यान [४] .......... मूलं [७८] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [७८] गाथा कल्प.सुबो-पूर्णानि च पञ्चेन्द्रियाणि यत्र एवंविधं शरीरं यस्य स तथा तं (लक्खणवंजणगुणोववेयं ) लक्षणव्यानानां चतुर्दशस्त्रम्या० गुणैरुपपेतं (माणुम्माणपमाणपडिपुन्नसुजायसवंगसुंदरंग) मानोन्मानप्रमाणैः प्रतिपूर्णानि सुजातानि चशमफलम् सर्वाङ्गानि यत्र एवंविधं सुन्दरं अझं यस्य स तथा तं (ससिसोमागारं ) चन्द्रवत् सौम्याकारं (कंत) स. ७९ वल्लभं (पियदसणं) प्रियं दर्शनं यस्य स तथा तं (सुरूवं) सुरूपं (दारयं पयाहिसि) एवंविधं दारकं-पुत्रं प्रजनिष्यति ॥ (७८)॥ | (सेऽपि प णं दारए) सोऽपि च दारका (उम्मुक्कबालभावे) उन्मुक्तवालभावः (विष्णायपरिणयमिते) २० विज्ञानं परिपक्वं यस्य स तथा तं (जोवणगमणुप्पत्ते) यौवनावस्थामनुप्राप्तः सन् (सूरे वीरे विकते) दानादिषु शूरः सङ्ग्रामे वीरः परमण्डलाक्रमणसमर्थः (विच्छिण्णविपुलबलवाहणे) विस्तीर्णविपुले बलवाबाहने यस्य स तथा तं (चाउरंतचक्कवट्टी रजवई राया भविस्सह) चतुरन्तखामी एवंविधश्चक्रवर्ती राज्यखामी। राजा भविष्यति (जिणे वा तिलुकनायगे धम्मवरचाउरंतचक्कवट्टी) जिनो वा त्रैलोक्यनायको धर्मवरचातुरन्तचक्रवर्ती, तत्र जिनत्वे चतुर्दशानां अपि स्खमानां पृथक पृथक फलानि इमानि-चतुईन्तहस्तिदर्शनाचतुर्धा |धर्म कथयिष्यति । वृषभदर्शनाद् भरतक्षेत्रे बोधिवीजं वपस्यति २ सिंहदर्शनात् मदनादिदुर्गजभज्यमानं । ॥६७॥ भव्यवनं रक्षिष्यति ३ लक्ष्मीदर्शनाद् वार्षिकदानं दत्त्वा तीर्थकरलक्ष्मी भोक्ष्यते ४ दामदर्शनात् त्रिभुवनस्य मस्तकधार्यों भविष्यति ५ चन्द्रदर्शनात् कुवलये मुदं दास्यति ६ सूर्यदर्शनाद्भामण्डलभूषितो भविष्यति | २८ दीप अनुक्रम [७७) २५ ~152~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy