SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र ཌོལླཛོལླཱཡྻ [७८] ||..|| अनुक्रम [७७] कल्पसु दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्ति:) ........... व्याख्यान [४] .......... मूलं [ ७८ ] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: चउदस महासुमिणा दिट्ठा ) चतुर्दश महास्वनाः दृष्टाः (तं उराला णं ) तस्मात् प्रशस्ताः (देवाणुपिया) हे देवानुप्रिय (तिसलाए खत्तियाणीए) त्रिशलया क्षत्रियाण्या (सुर्मिणा दिट्ठा ) स्वमा दृष्टाः (जाब मंगलकारगाणं ) यावत् माङ्गल्यकारकाः (देवाणुप्पिया) हे देवानुप्रिय ! (तिसलाए खत्तियाणीए सुमिणा दिन ) त्रिशलया क्षत्रियाण्या खमा दृष्टाः, महास्वमत्वात् महाफलत्वं दर्शयति - ( तं० अत्थलाभो देवाणु(पिया) तस्मात् अर्थलाभो भविष्यति हे देवानुप्रिय ! ( भोगलाभो देवाशुप्पिया) भोगलाभो हे देवानप्रिय ! (पुतलाभो देवाशुप्पिया) पुत्रलाभो हे देवानुप्रिय ! (सुक्खलाभो देवाणुप्पिया) सुखलाभो हे देवानुप्रिय ! (रबलाभो देवाशुपिया) राज्यलाभो हे देवानुप्रिय ! (एवं खलु देवाणुप्पिया) अनेन प्रकारेण निञ्चयेन हे देवानुप्रिय ! (तिसला खत्तियाणी) त्रिशला क्षत्रियाणी (नवण्हं मासाणं) नवसु मासेषु (बहुपडिपुन्नाणं) बहुप्रतिपूर्णेषु (अद्धमाण राइंदियाणं) सार्द्धसप्तसु च अहोरात्रेषु (विकताणं ) व्यतिक्रान्तेषु सत्सु ( तुम्हं कुलके) युष्माकं कुले केतुसमानं (कुलदीवं) कुले दीपसमानं (कुलवर्डिसयं) कुले मुकुटसमानं (कुलपञ्चयं) कुलस्य (पर्वतसमानं (कुलतिलयं ) कुलस्य तिलकसमानं (कुलकित्तिकरं) कुलस्य कीर्त्तिकारक (कुलवित्तिकरं ) कुलस्य निर्वाहकारकं ( कुलदियणरं) कुले सूर्यसमानं (कुलाधारं ) कुलस्याधारं ( कुलजसकरं ) कुलस्य यशः कारकं (( कुलपाय ) कुले वृक्षसमानं ( कुलतंतुसंताणविवद्धणकरं) कुलस्य तन्तुसन्तान:- परम्परा तस्य विवर्धन(कारकं ( सुकुमालपाणिपायं ) सुकुमालं पाणिपादं यस्य तं ( अहीणपडिपुन पंचिदियसरीरं ) अहीनानि प्रति Jan Education G, For Pride & Personal Use On ~ 151~ महामफ लम्मू.७८ ५ १० १४ 1Qjnetary g
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy