SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........ व्याख्यान [४] .......... मूलं [७२] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [७२] गाथा ||१..|| खानविचार: णिच्छियहा) विनिश्चितार्थाः, अत एव (अहिगयट्ठा ) अभिगनार्थाः-अवधारितार्थाः सन्तः (सिद्धत्थस्स रनो पुरओ) सिद्धार्थस्य राज्ञः पुरतः (सुमिणसत्थाई उच्चारेमाणा उचारेमाणा) खमशास्त्राण्युचारयन्तः। (सिद्धत्थं खत्तियं) सिद्धार्थ क्षत्रिय (एवं वयासी) एवमेवादिषुः, स्वमशास्त्राणि पुनरेवं-अनुभूतः१ श्रुतो दृष्टः३, प्रकृतेश्च विकारजः ४ । स्वभावतः समुद्भूत ५ चिन्तासन्ततिसम्भवः ६॥ १॥ देवताद्युपदेशोत्थो ७ धमेकोप्रभावजः ८। पापोद्रेकसमुत्थश्च ९, स्वमः स्यान्नवधा नृणाम् ॥२॥ प्रकारैरादिमः पड्भिरशुभश्च शुभोऽपि वा । दृष्टो निरर्थकः स्वमा, सत्यस्तु त्रिभिरुत्तरः॥३॥रात्रेश्चतुर्यु यामेषु, दृष्टः खमः फलप्रदः। मासैद्वादशभिः षडिखिभिरेकेन च क्रमात् ॥४॥ निशाऽन्त्यघटिकायुग्मे, दशाहारफलति ध्रुवम् । दृष्टः सूर्योदये स्वप्नः, सद्यः फलति निश्चितम् ॥ ५॥ मालास्वप्नोऽहि दृष्टश्च, तथाऽऽधिव्याधिसम्भवः । मलमूत्रादिपीडोत्था, स्वमः सर्यो निरर्थकः ॥६॥ धर्मरतः समधातुयेः स्थिरचित्तो जितेन्द्रियः सदयः प्रायस्तस्य प्रार्थितम) स्वामः प्रसाधयति ॥७॥ न श्राव्यः कुस्वमो.गुर्वादेस्तदितरः पुनः श्राव्यः । योग्यश्राव्याभावे, गोरपि करें। प्रविश्य वदेत् ॥८॥ इष्टं दृष्ट्वा स्वप्नं न सुप्यते नाप्यते फलं तस्य । नेया निशाऽपि सुधिया जिनराजस्तवनसंस्त-|| वतः ॥९॥ खप्नमनिष्टं दृष्ट्वा सुप्यात्पुनरपि निशामवाप्यापि । नायं कथ्यः कथमपि केषांचित् फलति न Sस यस्मात् ॥ १०॥ पूर्वमनिष्टं दृष्टा स्वनं यः प्रेक्षते शुभं पश्चात् । स तु फलदस्तस्य भवेद् द्रष्टव्यं तयदिष्टेऽपि ११॥ स्वमे मानवमृगपतितुरमातङ्गकृषभसिंहीभिः।युतं रथमारूढो यो गच्छति भूपतिः स भवेत् ॥१२॥ 98000000000000000oaesaera दीप अनुक्रम [७२) REDICTATI ~147~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy