SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........ व्याख्यान [३] .......... मूलं [४१] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: सूत्रांक [४१] गाथा ||१..|| किंवि०१-(पवररयणपरिरायंतकमलढिअं) प्रवररत्नैः परिराजमानं यत् कमलं तत्र स्थितं, रत्नमयविकसित-१०पनसरः कमलोपरि स कलशो मुक्तोऽस्तीति भावः, पुन: किंवि०?-(नयणभूसणकर) नयनानां भूषणकर-आनन्द- खप्नः मू. करमित्यर्थः, नयनयोहि आनन्द एव भूषणं यथा पद्मस्य विकाशः पुनः किंवि०१-(पभासमाणं) प्रभासमान-| दीप्यमानं प्रभया वाऽसमान-निरुपम, पुनः किंवि० (सब्बओ चेव दीवयंत) सर्वतः-सर्वदिशं निश्चयेन दीपयन्तं, पुनः किंवि०१-(सोमलच्छित्ति) सौम्या-प्रशस्ता या लक्ष्मीस्तस्याः (निभेलणं ) गृहं, अयं देश्यः शब्दः, पुनः किंवि०-(सव्वपावपरिवजिअं) सर्वेः पापैः-अमङ्गलः परिवर्जितं-रहितं, अत एव (मुभा भासुरं) शुभं भासुर-दीप्यमानं (सिरिवरं ) श्रिया-शोभया प्रधान, पुनः किवि०१ ( सव्वोउअसुरभिकुसुमत्ति) सर्वत्तुकानां-सर्वऋतुजातानां, सुरभिकुसुमानां-सुगन्धिपुष्पाणां सम्बन्धीनि (आसत्तमल्लदाम) आसक्तानि-कण्ठे स्थापितानि माल्यदामानि यस्मिन् कलशे स तथा तं, (पिच्छइ) प्रेक्षते इति क्रियापदं (सा) सा त्रिशला (रययपुन्नकलसं) रजतस्य पूर्णकलशं इदं विशेष्यम् ॥९॥४१॥ (तओ पुणो) ततः पुनः सा त्रिशला दशमे खप्ने पद्मसरः पश्यति, अथ किंविशिष्टं पद्मसर:-( रविकिरणतरुणवोहिअत्ति) प्राकृतत्वाद्विशेषणस्य परनिपातात् तरुणो-नूतनो यो रविस्तस्य ये किरणास्तवाधितानि यानि (सहस्सपत्तत्ति) सहस्रपत्राणि-महापानि तैः (सुरभितरत्ति) अत्यन्तं सुगन्धि (पिंजरजलं) पीतं रक्तं च जलं यस्य तत्तधा, पुनः किंवि०१-(जलचरपहकरत्ति) जलचरा-जलजीवास्तेषां 'पहकर'त्ति समूहस्तेन दीप अनुक्रम [४३] ~113~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy