SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........ व्याख्यान [३] .......... मूलं [४०] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [४०] गाथा कल्प.सुबो- गगनं प्रति उच्छलति, तथा च उत्प्रेक्ष्यते-अयं सिहः किंगगनतलं भेन्चु उद्यमं करोतीति ?, (पिच्छइ) प्रेक्षते इति ९ बज व्या०३क्रियापदं, अथ पुनः किंविशिष्ट ध्वजं?-(सिबत्ति)शिवः-सौम्यःसुखकारी अत एव (मउअत्ति) मृदुको-मन्द-INIH.४१ ॥४७॥ मन्द इतियावत् एवंविधो यो (मारुअत्ति) मारुतो-वायुस्तस्य (लयसि) लय-आश्लेषो मिलन मितियावत् तेन । ISI(आहयत्ति) आहत-आन्दोलितो यः, तत एव (कंपमाणं) चलनखभावो यः स तथा तं, पुनः किंवि०? (अइप्पमाणं) अतिप्रमाणं-महान्तं इत्यर्थः, पुन: किंवि०१-(जणपिच्छणिजरूवं) जनानां प्रेक्षणीयं-द्रष्टुं । योग्य, रूपं-खरूपं यस्य स तथा तं ८॥ (४०)। (तओ पुणो) ततः पुनः सा त्रिशला क्षत्रियाणी नवमे स्वप्ने रजतपूर्णकलशं-रूप्यमयं पूर्णकुम्भं पश्यति, अथ किविशिष्टं रजतपूर्णकलशं ?-(जचकंचणुज्जलंतरूव) जात्यकाश्चनवत्-उत्तमसुवर्णवत् उत्-प्राबल्येन दीप्यमानं| रूपं यस्य स तथा तं, यथा किल जात्यकाश्चनस्य रूपं अतिनिर्मलं भवति तथा तस्य कलशस्यापि रूपं इति तात्पर्य, पुनः किंवि०१-(निम्मलजलपुन्नमुत्तम) निर्मलेन जलेन पूर्ण अत एव उत्तम-शुभसूचक, पुन: किंवि०१-(दिप्पमाणसोह)दीप्यमाना शोभा यस्य स तथा तं, पुन: किंवि०१-(कमलकलावपरिरायमाणं) कमलकलापेन-कमल- २५ समूहेन परिराजमान-सर्वतः शोभमानं, पुनः किंवि०१-(पडिपुन्नत्ति)प्रतिपूर्णा न तु न्यूना एवंविधा ये (सव्वम- ॥४७॥ गलभेअत्ति) सर्वमङ्गलभेदा–मङ्गलप्रकारास्तेषां (समागम) समागमः-सङ्केतस्थानमिव, यथा सङ्केतकारिणो| जनाः सङ्केतस्थाने अवश्य प्राप्यन्ते तथा तस्मिन् कलशे दृष्टे अवश्यं सर्वे मङ्गलभेदाः प्राप्यन्ते इति भावः, पुनः दीप अनुक्रम [४२ २८ JABETicatoniral hanelbanaras ~112~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy