SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........ व्याख्यान [३] .......... मूलं [३८] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: सूत्रांक कल्प.सुबो- व्या० ३ ॥४५॥ शशी सू. ३८ [३८] गाथा शरापूरमिव-तूणीरमिच, अयमर्थ:-यथा धनुर्धरस्तूणीरं प्राप्य मुदितो निःशङ्क मृगादिकं शरैविध्यति एवं मदनोऽपि चन्द्रोदयं प्राप्य निःशई जनान् बाणैाकुलीकरोति, पुनः किंवि०१-( समुहदगपूरगं) समुद्रोद- कपूरक-जलधिवेलावर्धकं इत्यर्थः, पुनः किंवि०१-(दुम्मणं जणं दइअवज्जि) दुर्मनस्कं-व्यग्रं, ईदृशं दयिते-11 न-पाणवल्लभेन रहितं जनं, विरहिणीलोकं इत्यर्थः, (पाएहिं सोसयंतं) पादैः-किरणैः शोषयन्त, वियोगि-18 दुःखदं इत्यर्थः, यतः-रजनिनाथ ! निशाचर ! दुर्मते ! विरहिणां रुधिरं पिबसि ध्रुवम् । उदयतोऽरुणता कथमन्यथा, तब कथं च तके तनुताभूतः १ ॥१॥ (पुणो) पुनःशब्दो धुरि योजितः, पुनः किंवि०१-(सोमचा-18 रुरूवं) यःसौम्यः सन् चारुरूपो-मनोहररूपः तं, (पिच्छद) प्रेक्षते इति क्रियापदं (सा) सा, पुनः किंवि०१(गगणमंडलत्ति) गगनमण्डलस्य-आकाशतलस्य (विसालत्ति) विशाल-विस्तीर्ण (सोमत्ति) सौम्यं-सुन्दराकारं (चंकम्ममाणत्ति) चक्रम्यमाणं-चलनखभावं, एवंविधं (तिलयं) तिलक, तिलकमिव शोभाकरत्वात्, पुनः किंवि०१-(रोहिणीमणत्ति) रोहिण्या:-चन्द्रवल्लभाया मन:-चित्तं तस्य (हिअयत्ति) हितदो-हितकारी, एकपाक्षिकप्रेमनिरासार्थ हितद इति विशेषणं, ईदृशो ( वल्लहं ) वल्लभो यस्तं, इदं कविसमयापेक्षया, अन्यथा रोहिणी किल नक्षत्र, चन्द्रनक्षत्रयोश्च स्वामिसेवकभाव एव सिद्धान्ते प्रसिदो न तु स्त्रीभतभावः, (देवी) देवी-त्रिशला ( पुग्नचंदं ) पूर्णचन्द्रं, इदं विशेष्य ( समुल्लसतं ) ज्योत्लया शोभमानम् ६॥ (३८) । (तओ पुणो) ततः पुन:-चन्द्रदर्शनानन्तरं सप्तमे स्वमे सूर्य पश्यति अथ किविशिष्टं सूर्य ? (तमपडलप दीप अनुक्रम [४०] ॥४५॥ ~108~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy