SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र ཊྛཙྪཱཛལླཱསྶ [३८] ||..|| अनुक्रम [४०] दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः) व्याख्यान [३] ........... मूलं [३८] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: ययकलसपंडुरं ) गोक्षीरं - धेनुदुग्धं, फेनं प्रसिद्धं दकरजांसि - जलकणाः रजतकलशो-रूप्यघटः, तद्वत् पाण्डुरंउज्ज्वलं, पुनः किंवि० ? - ( सुभं ) शुभं - सौम्यं, पुनः किंवि० ? - ( हिअयनयणकंतं ) अत्र लोकानां इति शेषः, ततश्च लोकानां हृदयनयनयोः कान्तं वल्लभं पुनः किंवि० १ - ( पडिपुण्णं ) प्रतिपूर्ण-पूर्णमासीसत्कं पुनः किंवि० ? ( तिमिरनिकरन्ति) तिमिराणां - अन्धकाराणां निकरेण - समूहेन (घणगुहिरन्ति ) घना - निविडा गम्भीरा ये वनगह्वरादयस्तेषां (वितिमिरकर) अन्धकाराभावकरं, वनगह्नरस्थितान्धकारनाशकं इत्यर्थः, यदुक्तं- 'विरम तिमिर ! साहसादमुष्मा - यदि रविरस्तमितः खतस्ततः किम् ? | कलयसि न पुरो महोमहोर्मिस्फुटतर कैरवितान्तरिक्षमिन्दुम् ? ॥१॥ पुनः किंवि० ? - ( पमाणपक्वतत्ति) प्रमाणपक्षी - वर्षमासादिमान कारिणो यो पक्षी-शु कृष्णपक्षौ तयोः अन्तः- मध्ये पूर्णिमायां इत्यर्थः तत्र ( रायलेहं ) राजन्त्यः -शोभमानाः, लेखाः- कला यस्य स तथा तं पुनः किंचि० ? - ( कुमुअवणवियोगं ) कुमुदवनानां चन्द्रविकाशिकमलवनानां विबोधकं विकाशकं, यतः - 'दिनकरतापच्याप प्रपन्नमूर्च्छानि कुमुद गहनानि । उत्तस्थुरमृतदीधितिकान्तिसुधा से कतस्त्वरितम् ॥ १ ॥ पुनः किंवि० १- ( निसासोहगं ) निशाशोभकं - रात्रिशोभाकारकं पुनः किंवि० ? - ( सुपरिमाणतलोमं) सुपरिमृष्टं सम्यकप्रकारेण रक्षादिना उज्ज्वलितं यत् दर्पणतलं तेन उपमा यस्य स तथा तं पुनः किंवि० ? - ( हंसपवनं ) हंसवत् पटुवर्ण- उज्ज्वलवर्ण इत्यर्थः पुनः किंवि० ? - ( जोइसमुहमंडगं ) ज्योतिषां मुखमण्डकं, पुनः किंचि० ? - ( तमरिपुं ) अन्धकारवैरिणं, पुनः किंवि० ? - ( मयणसरापूरगं ) मदनस्य - कामस्य For File & Ferton Use O ~ 107~ ६ शशी सू. ३८ ५ १४
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy