________________
आगम
(४५)
“अनुयोगद्वार'- चूलिकासूत्र-२ (मूलं+वृत्ति:)
.......... मूलं [६०-६४] / गाथा [७......... मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [४५], चूलिकासूत्र -२] "अनुयोगद्वार' मूलं एवं हरिभद्रसूरिजी-रचिता वृत्ति::
प्रत सूत्रांक [६०-६४]
गाथा ||७||
श्रीअनुदा द्वाराणि-नगरप्रवेशमुखानि, सामाविकपुरस्यार्थाधिगमोपायद्वाराणीत्यर्थः भवति, ' तयथे' स्युपन्यासार्थ: उपकमे ' त्यादि, इह हारि वृत्ती नगरदृष्टान्तमाचार्या प्रतिपादयन्ति, बधा प्रकृतद्वारमनगरमेव भवति, कृतैकद्वारमपि दुरधिगमन कार्यातिपत्तये च, चतुर्मूलद्वारं तु प्रतिद्वारा- पान
नुगतं सुखाधिगम कार्यानतिपत्तये घ, एवं सामायिकपुरमप्याधिगमोपायद्वारशून्यमशक्याधिगमं भवति, एकद्वारानुगतमपि च दुरधिगम, ॥२७॥
योगनयासप्रभेदचतुर्दारानुगतं तु मुखाधिगममित्यतः फलवान द्वारोपन्यास इति, तत्रोपक्रमणमुपक्रम इति भावसाधना, शानस्य भ्यासदेशसमीपीकर- नाक्रमः णलक्षण:, नपक्रम्यते वाऽनेन गुरुवारयोगनेत्युपक्रम इति करणसाधना, उपक्रम्यतेऽस्मादिति वा विनीतविनयविनयादित्युपक्रम इत्यपादान-18 साधनः, तथा च शिष्यो गुरुं विनयेनाराभ्यानुयोगं कारयमात्मनाऽपादानार्थे वर्तत इति । एवं निक्षेपर्ण निक्षेप: निक्षिप्यते वा अनेमास्मिन्नस्मादिति वा निक्षेपः न्यास: स्थापनेति पर्यायः, एवमनुगमनमनुगमः अनुगम्यतेऽनेनास्मिन्नस्मादिति वाऽनुगमः, सूत्रस्थानुकूल: परिच्छेद इत्यर्थ:. एवं नयनं मयः मीयतेऽनेनास्मिन्नस्मादिति वा नवः, अनन्तधमोत्मकस्य वस्तुन एकांशपारकछद इत्यथः। आइएषामुषकमायाराणा किमित्येवं क्रम इति, अत्रोच्यते, न अनुपमान्तं सदसमीपीभूतं निक्षिप्यते, न चानिक्षिप्त नामादिभिरर्थतोऽनुगम्यते, न चार्थतोऽननुगत नयर्षिचार्यत इत्यतोऽयमेव क्रम इति, उक्त च. संबध्धमपकमतः समीपमानीय रचित निक्षेपम् । अनुगम्यतेऽथ शानं नयैरनेकप्रभेदेस्तु ||१| तत्रोपकमो द्विपकार:-शास्त्रीय इतरश्न, तत्रेतराभिधित्सयाऽऽह-से किंत' मित्यादि (६०-४५) वस्तुतो भावितार्थमेव, यावत् 'से किं तंद्र जाणगसरीरभवियसरीवहरिते दव्योवकमे' इत्यादि विविधः प्रशसस्तयथा-सचिने ' त्यादि, (६१-४६) द्रव्योपक्रम इति वर्तते, I* शेषाक्षरार्थः सचित्तद्रव्योपक्रमनिगमनावसान: सूत्रसिद्ध एव, भावार्थस्त्वयमिह--'सचिने' त्यादि, द्रव्योपक्रमः द्विपदचतुष्पदापदभेदभिमः,एकैको
॥२७॥ | द्विविध:--परिकर्मणि वस्तुविनाशे च, तत्र परिकर्म--द्रव्यस्व गुणविशेषपरिणामकरणं तस्मिन् सति, तद्यथा-पृताद्युपयोगेन नटादीनां वर्णा-15
दीप अनुक्रम [७१-७३]
SEARRAKAR
... अत्र 'उपक्रम'स्य निक्षेपा: वर्णयते
~31~