________________
मूलाङ्का: १५२+१४१
अनुयोगद्वार चूलिका-सूत्रस्य विषयानुक्रम
दीप-अनुक्रमा: ३५०
मूलाक:
विषयः
मूलांक:
विषय:
पृष्ठांक |
मूलाक:
विषयः
पृष्ठांक:
००१-
००५
०७७
पृष्ठांक: अनुयोगदवारसूत्रं → ज्ञानविषयक वर्णनं ००५ → आवश्यक-तस्य ०१० . अध्ययनं, → श्रुत- तस्य निक्षेपा: | ०२४ . भेदा:, इत्यादि
०३१
०८६
→द्रव्यस्कन्ध:
૦રાક → उपक्रमः, तस्य → आनुपूर्वी
०३४ → अनुगमं " नाम एवं तस्य भेदा: । ०६३
, प्रमाण प्ररुपणा → समय आदि → जीवादि द्रव्य→ निक्षेप-व्याख्या → सप्तनय स्वरुपम्
१०३
०४४
१२५
१२७
मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [४५], चूलिकासूत्र -[२] "अनुयोगद्वार" मूलं एवं हरिभद्रसूरिजी-रचिता वृत्ति::