SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ आगम (४५) “अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः ) ........ मूलं [१४६-१४८] / गाथा [११६-११८] .... मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [४५], चूलिकासूत्र -२] "अनुयोगद्वार" मूलं एवं हरिभद्रसूरिजी-रचिता वृत्ति:: प्रत सूत्रांक [१४६१४८] गाथा ||११६११८|| संख्या श्रीअनुः शवाग्विगर्थप्रयोगवान् । मंदप्रयोगो वृष्टयेषुववस्वर्गाभिधायकः ॥१॥ एतेषां च विशेषोऽर्थप्रकरणादिगम्य इति यो यत्र विकल्पे अर्थविशेषो । हारि.वृत्ती 18 पटते स तत्र नियोक्तव्य इति । 'से किं तं नामसंखे' त्यादि सूत्रासिद्ध, यावत् 'जाणगसरीरभवियसरीरतथ्वहरिते रब्बसंखे तिविहे | पण्णते' इत्यादि, तयथा-एकभाविक रक्तप्टेन पूर्वकोटी, अयं च पूर्वकोट्यायुरायु:क्षयात्समनन्तरं शोषु सत्पत्स्यते यः स परिगृखते, अधि-II .गणन ॥१०९॥ | कतरायुधस्तेषु उत्पत्त्यभावात् , बदायुष्कः पूर्वकोटीत्रिभागमिति, अस्मात् परत आयुष्कबन्धाभावात्, अभिमुखनामगोत्रोऽन्तर्मुहर्चमिति संख्या च | अस्मात्परतो भावसंखत्वभावादिति, को नयः के सखमिच्छतीत्यादि सूत्रसिद्ध, नवरं नैगमव्यवहारी लोकव्यवहारपरत्वात् त्रिविध शख-18 मिच्छतः, ऋजूसूत्रोऽतिप्रसङ्गभयात् द्विविध, शब्दादयः शुद्धतरत्वादतिप्रसानिवृत्त्यर्थमेवैकविधमिति । औपम्येन संख्यानं औपम्यसंख्या, अनेकार्थत्वाद्धातूनामुपमार्थप्रधाना कीर्तना, परिच्छेद इत्यन्ये, इयं च निगदसिद्धा, परिमाणसंख्या-प्रमाणकीर्तना, ज्ञानसंख्यापि शानकीर्त्तनैव, व्यमपि निगदसिद्धं । 'से कि तं गणणसंख्या' इत्यादि, एतावन्त इति संख्यानं गणनसंख्या, एको गणना नोपैति तत्रान्तरेण एत्थ संख्यां | वस्त्वित्येव प्रतीते:, एकत्वसंख्याविषयत्त्वेऽपि वा प्रायोऽसंव्यवहार्यत्वावल्पत्वादत आह-द्विप्रभृति: संख्या, तद्यथा-संख्येयकं असंख्येयकं अनन्तकं, एत्य संखिज्जकं जाहण्णादिगं तिविधमेव, असंखिज्जगं परिचादिगं तिहा कार्ड पुण एकक जहण्णादितिविहविगप्पेण नवविहं भवति, अणंतगंपि एवं चेव, णवरं अर्णतगाणंतगस्स उकोसस्स असंभवत्तणओ अट्टविहं कायवं, एवं मेए कए वेसिमा परूवणा कज्जति-'जहण्णगं संखिज्जगंटू केत्तियं' इत्यादि कण्ठयं, 'से जहा णामए पल्ले सिया' इत्यादि, से पल्ले बुद्धिपरिकप्पणाकप्पिए, पल्ले पक्खेवा भण्णंनि, सो य हेहा जोय- ॥१०९॥ ठाणसहस्सावगादो, रयण जोयणसहस्सावगाढं भेत्तुं वेरकंडपतिहिओ, उरि पुण सो वेदियाकतो, वेदिययातो य उवरि सिहामयो कायव्यो, दि जतो असतिमादि सव्वं बीयमेज सिहामयं विहं, सेस मुत्तसिद्धं, दीवसमुदाण उद्धारो पेप्पत्ति, उद्धरणमुद्धारः, तेहिं पल्ल EXSBHARASHTRA दीप अनुक्रम [२९९३१०] ~113
SR No.007206
Book TitleAagam 45 Anuyogdwaar Haaribhadriyaa Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages133
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size0 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy