SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:) .................. मूलं [१४५] / गाथा [११५] ......... मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [४५], चूलिकासूत्र -२] "अनुयोगद्वार" मूलं एवं हरिभद्रसूरिजी-रचिता वृत्ति:: नये प्रदेश टान्त प्रत सूत्रांक [१४५] गाथा ॥११५|| .. श्रीअनु ग मो भणति-पण्णां प्रदेश:, तद्यथा-धर्मप्रवेशः, अत्र धर्मशब्देन धर्मास्तिकावः परिगृह्यते तस्य प्रदेशो धर्मप्रदेशः, एवमधर्मादिष्वपि योज्यं, हार.प्रतापायावर देशप्रदेश स्थन देशो ज्यादिभागस्तस्य प्रदेश इति, सर्वत्र पठीतत्पुरुषसमासः, सचापि सामान्यविपक्षया एकः, विशेषविषमयाऽनेक इति. ॥१०७॥ एवं वदन्तं नैगम मेनहो भणतिय भणसि पण्णां प्रदेश: तन्न भवति, कस्मादी, यस्मायो देशप्रदेशःस तस्यैव द्रव्यस्य, तदव्यतिरिक्तत्वादेशस्य, यथा को दृष्टान्त इत्यत्राह-दासेन मे स्वरः क्रीत:, दासोऽपि मे खरोऽपि मे, तत्संबन्धित्वात खरस्य, एतावता साधम्य, तन्मा भण-षण्णां प्रदेशः, षष्ठस्य वस्तुतोऽविद्यमानत्वात् , परिकल्पने च प्रभूततरापत्तेः, भण पंचानां प्रदेश इत्यादि, अविशुद्धश्चार्य संग्रह, अपरसामान्याभ्युपगमात्, एवं बदन्त संप्रहं व्यवहारो भणति-पद्रसि पचानां प्रदेशस्तन भवति-न युज्यते, कस्माद्, यदि पञ्चानां गोष्टिकानां किञ्चिद्व्यं सामान्यात्मकं भवति तद्यथा हिरण्यं वेत्यादि एवं प्रदेशोऽपि स्यात् ततो युध्येत वक्तुं पञ्चानां प्रदेशः, न चैतदेवं, तस्मात् भण पञ्चविधः, पञ्चप्रकारः प्रदेशस्तद्यथा धर्मप्रदेश इत्यादि, इत्थं लोके व्यवहारदर्शनात् , एवं वदन्तं व्यवहारमृजुसूत्रो भणति-यणसि पञ्चविधा प्रदेशस्तन भवति, कस्माद् ?, यस्माद् यदि ते पञ्चविधः प्रदेश एवमेकैको धर्मास्तिकायादिप्रदेश: शब्दभूतिप्रामाण्यात्तथाप्रतीते: पञ्चविधः प्राप्तः, एवं च पंचविंशतिविधः प्रदेश: इति, तत् मा भण पञ्चविधः प्रदेशः, भण भाज्य: प्रदेशः, स्वाद् धर्मस्वेत्यादि, अपेक्षावशेन भाज्य: यो यस्यायिः | स एवास्ति, परकीयस्य परधनवत् निष्पयोजनस्वात् खरविषाणवदप्रदेश एवेल्यतः स्याद्धर्मस्य प्रदेश इति, एवं जुसूत्र साम्पतं शब्दो भणति| भाज्य: प्रदेशस्तन्न भवनि, कस्माद् ?, यस्मादेवं ते धर्मप्रदेशोऽपि स्याद्धर्मपदेश इति विकल्पस्यानिवास्तित्वातु स्यावधर्मप्रदेश इत्याद्यापत्तेः, अन- वधारणादनवस्था भविष्यति, सन्मा भण भाज्य: प्रदेशो, भण-धर्मप्रदेश: प्रदेशो धर्म इत्यादि, अयमत्र भावार्थ:-धर्मप्रदेश इवि धर्मात्मकः प्रदेशः, स प्रदेशो नियमात् धर्मास्तिकायस्तदव्यतिरिक्तत्वात्तस्य, एवमधर्माकाशयोरपि भावीय, एवं जीवात्मकः प्रदेशः प्रदेशो नोजीव इति, शमी-1 दीप अनुक्रम [२९८] ॥१०॥ %E5% ~111
SR No.007206
Book TitleAagam 45 Anuyogdwaar Haaribhadriyaa Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages133
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size0 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy