SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [[४२-४३] गाथा ||..|| दीप अनुक्रम [१३५ [१३] नन्दीहारिभद्रीय वृत्ती ॥ ८३ ॥ * শ “नन्दी”- चूलिकासूत्र - १ ( मूलं + वृत्ति:) मूलं [४२-४३] / गाथा || ८१...|| परिणामविशेषाद्, एतदुक्तं भवति- आसनभव्योऽपि मिध्यादृष्टिः सम्पूर्णदशपूर्वरत्न निधानं न प्राप्नोति, मिध्यात्वपरिणामकलंकितत्वाधारियनिबन्धनपापकलंकांकित पुरुषव च्चितामणिमिति, 'सेत' मित्यादि तदेतत् सम्यकश्रुतम् ॥ 'से किं तमित्यादि ॥ ४२-१९४) । अथ किं तन्मिथ्या श्रुतंः, २ यदिदमज्ञानिकैः, तत्राल्पज्ञानभावाद्धनवदशीलबद्वा सम्यग्दृष्टयोऽप्यज्ञानिकाः प्रोच्यन्ते अत आह- मिध्यादृष्टिभिः किं? -स्वच्छन्दबुद्धिमतिविकल्पितं, इहावग्रहेहे बुद्धिः, अपायधारणे मतिः, स्वच्छन्दन - स्वाभिप्रायेण स्वतः, सर्वज्ञप्रणीतार्थानुसारमन्तरेण बुद्धिमतिभ्यां विकल्पितं स्वच्छन्द बुद्धिमतिविकल्पितं स्वद्विकल्पनाशिल्पनिर्मितमित्यर्थः, तद्यथा 'भारत' मित्यादि सूत्रसिद्धं यावच्चत्वारश्च वेदास्सांगोपांगाः, एतानि स्वरूपतोऽन्यथावस्त्वभिधानान्मिध्याश्रुतमेव, स्वामिसम्बन्धचिन्तायां तु भाज्यानि, तथा चाह-मिथ्यादृष्टेमिध्यात्वपरिगृहीतानि विपरीताभिनिवेशहेतुत्वान्मध्याश्रुतं एतान्येव सम्यग्दृष्टेः सम्यक्त्वपरिगृहीतानि असारतादर्शनेन स्थिरतरसम्यक्त्व परिणामहेतुत्वात् सम्यक्श्रुतं, अथवा मिच्छद्दिस्सिवि सम्यक्क्षुतमित्यादि, अथवा मिथ्याडेटरप्येतानि सम्यक्क्षुतं कस्मात् सम्यक्त्वहेतुत्वात तथा चाह 'जम्हा ते मिच्छादीया' इत्यादि, यस्मात्ते मिध्यादृष्टयः 'तेहिं चैव समयेहिं चोदिता समाण' त्ति तैरेव समयैः सिद्धान्तैः पूर्वापरविरोधद्वारेण यद्यतीन्द्रियार्थदर्शनं स्यात् कथंचिदर्थप्रतिपत्तिरित्यादिना चोदिताः सन्तः केचन विवेकिनः सत्यक्यादय इव कि, 'सपक्वदिट्टीओ वर्मेति' स्वपक्षदृष्टीस्त्यजन्तीत्यर्थः 'सत्त' मित्यादि, तदेतत् मिध्याश्रुतं । 'से किं त' मित्यादि, सादि सपर्यवसितं अनाद्यपर्यवसितं चाधिकारवशायुगपदुच्यते, अथ किं तत् सादि, सह आदिना वर्तत इति सादि इत्येतद् द्वादशांगं गणिपिटकं व्यवच्छित्तिप्रतिपादनपरो नयः व्यवच्छित्तिनयः, पर्यायास्तिक इत्यर्थः, तस्यार्थो व्यवच्छित्तिनयार्थः, तद्भावो व्यवच्छिचि मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [ ४४ ], चूलिकासूत्र -[१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी रचिता वृत्तिः ~88~ मिध्यात्वश्रुतं ॥ ८३ ॥
SR No.007205
Book TitleAagam 44 Nandisootra Haaribhadriyaa Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages124
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy