SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ आगम "नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) ....... मूल [२१-२२] | गाथा ||५८...|| (४४) प्रत सूत्रांक [२१-२२] HERE केवलज्ञानं वृत्तौ । गाथा ||५८..|| नन्दी- रिति, उपधिस्तु स्वयंयुद्धानां द्वादशविधः पात्रादिः, प्रत्येकबुद्धानां तु नवविधः प्रावरणवर्जः, स्वयंबुद्धानां पूर्वाधीतश्रुते अनियमः, C. सिद्धहारिभद्रीय प्रत्येकबुद्धानां तु नियमतो भवत्येव, लिंगप्रतिपत्तिः स्वयम्बुद्धानां आचार्यसमिधावपि भवति, प्रत्येकबुद्धानां तु देवता प्रयच्छ पला तीरयलं विस्तरेण । 'बुद्धबोधितसिद्धाः' बुद्धा:-आचार्यास्तैबोंधिताःसन्तो ये सिद्धास्ते इह गृह्यन्ते, एते च सर्वेऽपि केचित् स्त्रीलिंग-16I ॥५१॥ सिद्धाः केचित् पुल्लिंगासिद्धाः केचिनपुंसकलिंगसिद्धा इति, आह- तीर्थकरा अपि स्त्रीलिंगसिद्धा भवन्ति !, भवन्तीत्याह, यत उक्तं सिद्धमाभृते- 'सव्बत्थोबा तित्थगरीसिद्धा, तित्थगरितित्थे णोतित्थसिद्धा संखेज्जगुणा, तित्थगरतित्थे णोतित्थगरिसिद्धाओ संखेज्जगुणाओ, तित्थगरितित्थे णोतित्थगरसिद्धा संखेज्जगुणा' इति, न तु नपुंसकलिंगः, प्रत्येकबुद्धास्तु पुंल्लिंगा एव, स्वलिंगसिद्धा द्रव्यलिंगं प्रति रजोहरणमोच्छकधारिणः, अन्यलिंगसिद्धाः परिबाजकादिलिंग सिद्धाः, गृहिलिंगसिद्धा मरुदेवीप्रभृतयः, एकसिद्धा इति एकस्मिन् समये एक एव सिद्धा, 'अणेगसिद्धा' इति एकस्मिन् यावत् अष्टशत सिद्धं, यत उक्तम्-बत्तीसा अडयाला सट्ठी बावत्तरी य बोद्धब्बा। चुलसीती छन्बउई दुरहिय अटुचरसयं च ॥१॥ अत्राह चोदकः-ननु सर्व एवैते भेदास्तीर्थसिद्धाती सिद्धभेदद्वयान्तभोपिना, तथाहि-तीर्थसिद्धा एवं तीर्थकरसिद्धाः, अतीथकरसिद्धा अपि तीथे[कर]सिद्धा या स्युः अतीथेसिद्धा वेत्येवं | शेषेष्वपि भावनीयमिति, अतः किमेमिरिति, अत्रोच्यते, अन्तर्भावे सत्यपि पूर्वभेदद्वयादेवोत्तरोत्तरभदाप्रतिपत्तेः, अज्ञातज्ञापनार्थ च | भेदाभिधानमिति । 'सेत'मित्यादि, निगमनम् ॥ 4 ॥५१॥ ____ 'से किं तं परम्पर' इत्यादि ॥२२-१३३ ॥ न प्रथमसमयसिद्धाः अप्रथमसमयसिद्धाः- परम्परसिद्धविशेषणप्रथमसमयवर्तिनः, सिद्धत्वद्वितीयसमयपर्तिनः इत्यर्थः, न्यादिषु तु द्विसमयसिद्धादयः प्रोच्यन्ते, यद्वा सामान्येनाप्रथमसमयसिद्धा अभि RE-RES दीप अनुक्रम [८७-८९]| SHREE मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [४४], चूलिकासूत्र -[१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी-रचिता वृत्ति: ~56~
SR No.007205
Book TitleAagam 44 Nandisootra Haaribhadriyaa Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages124
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy