SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ आगम (४४) "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:) मूलं [१५-१७] / गाथा ||५५...|| प्रत नन्दी सूत्रांक द्रव्यादयः [१५-१७] गाथा ||५|| कक 18 पाति आकेवलप्राप्तेरवधिज्ञानमिति, अयमत्र भावार्थ:-एतावत्क्षयोपशमसम्प्राप्तात्मा विनिहतप्रधानप्रतिपक्षयोद्धसंघात इव नरपतिन 81 अवधिहारिभद्रीय मा पुनः कर्मशत्रुणा परिभ्यते, किं तर्हि ?, समासादिततावदालोक एवाप्रतिनिवृत्तः शेषमपि कर्मशत्रु विनिर्जित्याप्नोति केवलराज्य-IX विषयाः | श्रियमिति, लोकालोकविभागस्त्वयं-जीवादीनां वृत्तिद्रव्याणां भवति यत्र तत् क्षेत्रम् । तैव्यैः सह लोकस्तद्विपरीतं हलोकाख्यम् | ॥४॥ 1॥१॥ 'सेत' मित्यादि, तदेतदप्रतिपात्यवधिज्ञानमिति ॥ व्याख्याताः षड्भेदाः, साम्प्रतं द्रव्यादिविषयापेक्षया भेदतोऽ वधिज्ञानमेव निरूपयन्नाहI 'तं समासओ' इत्यादि ।। (१६-९७) । तदवधिज्ञानं समासतः संक्षेपण चतुर्विध प्रज्ञप्तं, तद्यथा-द्रव्यतः क्षेत्रतः कालतो | भावत इति, तत्र द्रव्यतः णमिति वाक्यालंकारे अवधिज्ञानी जघन्येनानन्तानि द्रव्याणि तैजसभाषाद्रव्याणामपान्तरालवर्तीनि, यत | उक्तम्- 'तेयाभासादच्वाण अंतरा एत्थ लभइ पट्टवओ-ति, उत्कृष्टतः सर्वरूपिद्रव्याणि चादरसूक्ष्मभेदभिन्नानि जानाति विशेषाका| रेण, पश्यति सामान्याकारण, आह-आदी दशेनं ततो ज्ञानमिति क्रमः तत् किमर्थमेन परित्यज्य प्रथमं जानातीत्युक्तम् , अत्रो-12 च्यते, इहावधिज्ञानाधिकारात् प्राधान्यख्यापनार्थमादौ जानातीत्युक्तं, अवधिदर्शनस्य त्ववधिविभंगसाधारणत्वात् पश्चात् पश्यतीति, अथवा सर्वा एव लब्धयस्सांकारोपयोगोपयुक्तस्योत्पद्यन्त इति, अवधेश्च लन्धित्वादित्यस्यार्थस्य ख्यापनार्थमादौ जानातीत्याह, ततः क्रमेणोपयोगप्रवृत्तेः पश्यतीति, क्षेत्रतः अवधिज्ञानी जघन्येनांगुलस्यासंख्येयभाग, उत्कृष्टतोऽसंख्येयानि अलोके केवलाकाशास्तिकाये शक्तिमपेक्ष्य लोकप्रमाणानि खण्डानि जानाति पश्यति, कालतोऽवधिज्ञानी जघन्येनाबलिकासंख्येयभागं उत्कतोऽसंख्येया अवसर्पिण्युत्सर्पिणीरतीतं चानागतं च कालं जानाति पश्यतीति, भावार्थः प्राक् प्रतिपादित एव, भावतोऽवधिज्ञानी SSSSSSS दीप अनुक्रम [७६-७८] ॥४० मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [४४], चूलिकासूत्र -[१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी-रचिता वृत्ति: ... अवधिज्ञानस्य द्रव्य आदि चत्वारः भेदानां वर्णनं क्रियते ~450
SR No.007205
Book TitleAagam 44 Nandisootra Haaribhadriyaa Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages124
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy