SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ आगम (४०) आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं [२], नियुक्ति: [१०९६-१०९७], विभा गाथा H, भाष्यं [२०५...], मूलं [१...] / गाथा [२-४] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक कर गाथा ||२-४|| इति विश्रुतः । सम्पति सुविधिः, शोभनो विधिरस्येति सुविधिः, विधिर्नाम सर्वत्र कौशलं, तत्र सर्व एव भगवन्त इदशा इति विशेषकारणमाह सबविहीसु अ कुसला गभगए तेण होइ सुविहिजिणो। | भगवति गर्भगते जननी सर्वविधिषु कुशलाऽभवत् तेन सुविधिजिन इति नाम कृतं । सम्पति शीतलः, सकलसवसन्तापकरणविरहादाल्हादजननाच शीतलः, तत्र सर्वेऽपि भगवन्तः शत्रूणां मित्राणां चोपरि शीतगृहसमानास्त तो विशेषमाह पिउणो दाहोवसमो गभगए सीअलो तेण ॥१०९६॥ भगवतः पितुः पूर्वोत्पन्नोऽसहशा पित्तदाहोऽभवत्, स चौपधैर्नानाप्रकारैर्नोपशाम्यति, भगवति तु गर्भगते देव्या परामर्श स दाह उपशान्तः, तेन शीतल इति नाम । इदानीं श्रेयान् , समस्तभुवनस्य हितकारित्वात् प्रशस्यतरः श्रेयान् , प्राकृतशेल्या छान्दसत्वात् सेयंस इत्युच्यते, तत्र सर्वेऽपि भगवन्तखेलोक्यस्यापि श्रेयांस इति विशेषमाह महरिहसिज्जारुहणम्मि डोहलो तेण होइ सिज्जंसो। है। तस्य राज्ञः पितृपरम्परागता देवतापरिगृहीता शय्या अच्येते, यस्तामाश्रयति तस्योपसर्ग देवता करोति, गर्भगते च भगवति देव्या दौईहमजायत-शय्यामारोहामि, तत्रोपविष्टा, देवता समारसितुमपक्रान्ता, सा हि तीर्थकरनिमित्तं देवतया रक्षिता, एवं गर्भप्रभावतो देव्याः श्रेयो जातमिति श्रेयांस इति नाम कृतम् । साम्पतं वासुपूज्यः-यासवो-देवाः तेषां पूज्यः। वासुपूज्यः, सर्व एव भगवन्त इदृशा इति विशेषमाह CACANCCCCC दीप अनुक्रम [४-६] आ.स.१०१ CC RECatory ~323
SR No.007204
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages327
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy