SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ आगम (४०) आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-४ अध्ययनं [१], नियुक्ति: [१०१०-१०१२], विभा गाथा H], भाष्यं [१५१...], मूलं F /गाथा-], मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति: SEX प्रत तिल सत्राक दीप श्रीआव- साधका लौकिका द्रव्यसाधवः, कुप्रवचनक्रियासाधकाः कुप्रावचनिकाः साधवः, लोकोत्तरद्रव्यसाधुप्रतिपादनार्थमाह, अथ-14 श्यकमल-18वाऽपि द्रव्यभूताः अप्रधाना जिनाज्ञावहिभावात् साधवो भवन्ति द्रव्यसाधवः ॥ सम्पति भावसाधून प्रतिपादयति- यगिरीय- निब्वाणसाहए जोगे, जम्हा साहेति साहुणो । समा य सव्वभूएसु, तम्हा ते भावसाहुणो॥१०१०॥ वृत्तौ नम निवाणसाधकान् योगान-सम्यग्दर्शनादिप्रधानान् व्यापारान् साधयन्ति साधवः, विहितानुष्ठानपरत्वात् , समाश्च स्कारे द्र सर्वभूतेषु, पतच्च योगप्राधान्यख्यापनार्थमुक्तम् , तस्मात् भवंति भावसाधयः॥ है।किं पेच्छसि साहणं तवं च नियमं च संजमगुणं वा । तो वंदसि साहणं एवं मे पुच्छिओ साह ॥१०११॥ाद ॥५५१॥का किं साधना प्रेक्षसे वं तपो बा-अनशनादिकं नियम वा-द्रव्याभिग्रहादिकं संयमगुणं वा-पञ्चाश्रवविरमणादिकं , ततो बन्दसे साधून, सूत्रे षष्ठी द्वितीयार्थे, अथवा 'माषाणामश्नीया' दित्यादाविव क्रियायोगेऽपि सम्बन्धविवक्षया पाठी एतन्मे पृष्टः सन् साधय-कथय ।। एवमुक्के गुरुराहविसयसुहनियत्ताणं विसुद्धचारित्तनियमजुत्ताणं । तच्चगुणसाहगाणं सहायकिचुजुआण नमो ॥१०१२॥ सर्वत्र सूत्रे षष्टी चतुर्थ्यर्थे प्राकृतत्वात् , 'छट्ठिविभत्तीए भन्नइ चउत्थी' ति वचनात् , ततोऽयमर्थः-विषयसुखनिवृत्तेभ्योमनोज्ञरूपालोकनादिप्रसक्किविरतेभ्यः, तथा विशुद्धं यच्चारित्रं-प्राणातिपातादिविरमणपरिणामात्मकं 'चारित्तं परिणामो ठाजीवस्स हो य होइ नायबो' इति वचनात् , यश्च नियमो विचित्रो-द्रव्याभिग्रहादिस्ताभ्यां युक्तभ्यः, तथा तथ्या:-ताविका|| | ये गुणा:-क्षान्त्यादयस्तेषां साधकेभ्यः, तथा साधनानि-मोक्षसाधनानि यानि कृत्यानि-प्रत्युपेक्षणादीनि तेषूद्यच्छते तेभ्यो अनुक्रम [१] **** ॥५५॥ * ~224
SR No.007204
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages327
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy