________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप अनुक्रम
[3]
श्री आव
श्यकमलयगिरीयवृत्ती नम
का
॥ ५४३ ॥
आवश्यक”- मूलसूत्र-१ (निर्युक्ति:+वृत्तिः) भाग-४
अध्ययनं [१], निर्युक्ति: [ ९६५-९६७ ], वि० भा० गाथा [-] भाष्यं [१५१...], मूलं [- / गाथा-], मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्ति एवं मलयगिरिसूरि-रचिता वृत्तिः
यथोक्तप्रमाणात् बहुमध्यदेशभागात् परतः सर्वासु दिक्षु विदिक्षु च योजनं योजनं गत्वा अङ्गुलपृथक्त्वं - नवा झुलप्रमाणं 'परिहाइ' त्ति परिहीयते, एवम् अनेन प्रकारेण हानिभावे सति तस्याः - तावत्प्रमाणमहत्याः पृथिव्याः, अपिशब्दो भिन्नक्रमे, मक्षिकापत्रादपि तनुतरा, किमुक्तं भवति ?, घृतपूर्णतथाविधकरोटिकाकारेति भावः स्थापना अस्याश्चोपरि योजनचतुर्विंशतिभागे सिद्धाः, तथा चाह
ईसीभारा उबरिं खलु जोअणस्स जो कोसो । कोसरस य छन्भाए सिद्धाणोगाहणा भणिआ ।। ९६५ ।।
प्राग्भारायाः पृथिव्या उपरि यत् खलु योजनं तस्य योजनस्य उपरितनः क्रोशो-गव्यूतं तस्य क्रोशस्योपरितने भागे सिद्धानामवगाहना तीर्थकरगणधरैर्भणिता, 'लोकाग्रे च प्रतिष्ठिता' इति वचनात् ॥ अमुमेवार्थ समर्थयमान आह तिणि सया तित्तीसा धणुत्तिभागो अ कोसभाए । जं परमोगाहोऽयं तो ते कोसस्स छन्भाए ॥ ९६६ ॥
यत् यस्मात् परमः - उत्कृष्टः सिद्धानामयमवगाहो वर्त्तते, त्रीणि धनुषां शतानि त्रयस्त्रिंशदधिकानि धनुषस्त्रिभागश्च, एवंप्रमाणश्च क्रोशस्य षङ्गागः, ततः तस्मात् कोशस्य पड्भागे सिद्धा इत्युक्तम् ॥ अथ कथं पुनस्तत्र तेषामुपपातोऽवगाहना चेत्यत आह
उत्ताउन पासिल अहवा निसन्नाओ चैव । जो जह करेइ कालं सो तह उवबजाए सिद्धो ॥ ९६७ ॥ उत्तान एव उत्तानकः पृष्ठतोऽर्द्धावनतादिस्थानतः, पार्श्वस्थितो वा तिर्यकूस्थितो वा, अथवा निषण्णश्चैवेति प्रक
For Private & Personal Use Only
~ 208~
सिद्धानां स्थानं
॥ ५४३ ॥