________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप अनुक्रम
[3]
Jam Educato
आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-४
अध्ययनं [१], निर्युक्तिः [ ९५२ ], वि० भा० गाथा [-] भाष्यं [ १५१...], मूलं [- / गाथा-], परत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्ति एवं मलयगिरिसूरि-रचिता वृत्तिः
विलग्गा, ओयरंताणं बहाए सिला मुक्का, दिट्ठा, आयरिएण पाया ओसारिया, इयरहा मारितो होतो, ततो तस्स सावो दिनो-दुरप्पा ! इत्थीओ विणस्सिहिसित्ति, मिच्छावादी एसो भवतुत्तिकाउं तावसासमे अच्छइ, नदीए कूले आयावेइ, पंथ भासे जो सत्थो एइ ततो आहारो होइ, नदीए कूले आयावेमाणस्स तस्स पभावेण सा नदी अण्णओ पबूढा, तेण | कूलवारतो नामं कयं तत्थ अच्छंतो कोणिएण आगमितो, गणियातो सद्दावियातो, एगा मागहिअगणिया भणइ-अहं आणामि, कवडसाविया जाया, सत्थेण समं गया, वंदइ, भणइ य-उद्दाणे भोइए चेइयाई वंदामि, तुम्भे य सुया, ततो आगया, पारणगे मोयगा संजोइया दिण्णा, अतिसारो जातो, पयोगेण ठवितो, उबट्टणाईहिं संभिन्नं चित्तं, आणीतो, रनो वयणं करेहि, कहं?, जहा वेसाली घेप्पड़, थूभो नीणावितो, गणियाकूलवालाणं दोन्हवि पारिणामिगी बुद्धी | इंदत्ति, इंदपाउगातो चाणकेण चालियातो, एयं पुवं भणियं, एसावि पारिणामिया बुद्धी । पारिणामिक्या बुद्धेरेवमादीन्युदाहरणानि, उक्तोऽभिप्रायसिद्धः । संप्रति तपःसिद्धप्रतिपादनार्थमाह
न किलम्मइ जो तवसा सो तवसिद्धो दढप्पहारिब । सो कम्मक्खयसिद्धो, जो सबक्खीणकम्मंसो ॥ ९५२ ॥ न क्लाम्यति-न क्लमं गच्छति यः सत्त्वस्तपसा वाह्याभ्यन्तरेण स एवंभूतस्तपः सिद्धः, अग्लानित्वात्, दृढप्रहारिवदिति गाथाक्षरार्थः । भावार्थः कथानकादवसेयस्तच्चेदम्- एगो धिजाइतो उद्देतो, अविणयं करेइ, सो ततो ताओ थाणातो नीणितो, हिंडतो चोरपल्लीमल्लीणो, सेणावइणा पुत्तोति गहितो, तंमि मयंमि सेणावती सो चैव जातो, निक्किवं चाहणइत्ति दढप्पहारी से नामं कथं, सो अन्नया सेणाए समं एवं गामं हंतुं गतो, तत्थ य एगो दरिदो, तेण पुत्तभंडाण मग्गंताण दुद्धं जाइत्ता
Pur Private & Personal Use Only
189~