________________
आगम
(४०)
आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-४ अध्ययनं [१], नियुक्ति: [९१८], वि०भा०गाथा H, भाष्यं [१५१...], मूलं - गाथा-], मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सत्राक
दीप अनुक्रम
श्रीआव- संभमेण पलायंती तावसासमं गया, पडितो य समुहेण भूमि खायंतो गम्भो, ततो नाम कयं सुभूमो, रामस्स य परसू है। श्यकमल- जहिं खत्तियं पेषछह तहिं तहिं जलति, अन्नया तावसासमस्स मज्झेण विइवयइ, परसू उज्जलितो, तावसा भणंति-अम्हे चिय सुभूमः यगिरीय- खत्तिया, तेण रामेण सत्त वारा निक्खत्तिया पुहवी कया, हणूणं थालं भरियं, एवं किर रामेण कोवेण खत्तिया बहिया, वृत्तौ नम- एवंविधं क्रोधं नामयन्त इत्यादि पूर्ववत् ॥ मानोऽपि नामादिभेदाचतुष्पकारः, कर्मद्रव्यमानस्तथैव, नोकर्मद्रव्यमानः स्कारे स्तब्धद्रव्यलक्षणः, भावमानो नोआगमतस्तद्विपाकः, स च चतुर्की, यथाऽऽह-"तिणिसलया १ कट्ठ २ द्विय ३ सेलत्थंभो-11 ४ि वमो माणो ॥" अबोदाहरणम्-सो सुभूमो तत्थ संवद्धद, विजाहरपरिग्गहितो जातो, किर चक्कवट्टी भविस्सइत्ति, मेघ
नादु विजाहरी इत्थीरयणनियधूयापउमसिरीदाणनिमित्तं तस्स समीचे सयासे अच्छइ, अन्नया तेण विसाईहिं परिक्खिजइ, इतो य रामो नेमित्तियं पुच्छर, कतो मम विणासोति !, तेण भणियं-जो एयंमि सीहासणे निविसिहिद, एयातो दाढातो पायसीभूयातो खाहिति, ततो ते भयं, ततो तेण अवारियं भत्तं कर्य, तत्थ सीहासणं धुरे ठवियं, दाढातो से अम्गतो कयातो, एवं बच्चइ कालो, इतो य सुभूमो मायं पुच्छइ-किं एत्तिओ लोगो, अनोऽवि अस्थि , तीए सर्व कहियं, सो तं सोऊणमभिमाणेण हस्थिणापुरं गतो, तं सभं पविट्ठो, देवया रडिऊण नट्ठा, तातो दाढातो परमन्नं जायातो, माहणा तं पहारे लग्गा, मेघनादेण विजाहरेणं ताणि पहरणाणि तेसिं चेव उवरि पाडिजंति, सो वीसस्थो भुंजइ, रामस्स ५ ।५०१॥
परिकहियं, सण्णद्धो आगतो, परसुं मुयइ, विज्झातो, इयरो य तं चेव थालं गहाय उद्वितो, चकरयणं जाय, तेण से रामस्सा द्रासीसं छिन्नं, पच्छा तेण सुभोमेण माणिणा एकवीसं वारा निबंभणा पहवी कया, गम्भावि फालिया, एवंविधं मानं नामयंत
SACREC60
[१]
~124