________________
आगम
(४०)
"आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-३ अध्ययनं [-], नियुक्ति: [६१०-६१२], विभा गाथा [-], भाष्यं [१३२...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
4
%
%
प्रत सूत्रांक
%
-4
समवायस्यैवासिद्धत्वात् , न खलु वस्तुद्वयापान्तरालवत्ती तत्सम्बन्धनिबन्धनभूतो जतुकल्पः कचित्समवायो नाम पदार्थः। प्रत्यक्षादिप्रमाणविषयोऽस्ति ततः कथं तमस्तित्वेन मन्यामहे?, अन्यच्च-सोऽपि समवायः स्वसमवायिषु कथं वर्चत इति वाच्यं, तदन्यसमवायबलादिति चेत्, ननु तत्रापि स एव प्रसङ्ग इत्यनवस्थानुषक्तिः, अथ स्वपरोमयसम्बन्धस्वभावः समवायो यथा
स्वपरप्रकाशधर्मा प्रदीपः, तेनात्मानं स्वसमवायिभिः सह सम्बन्धयति स्वसमवायिनश्च परस्परमिति, तदष्यमनोरम, ४ विकल्पयुगलानतिक्रमात् , तथाहि-तौ हि स्वभावौ समवायाद्भिनौ वा स्यात् अभिन्नौवा, यद्याद्य पक्षस्ततो न समवायस्य |
तो, सम्बन्धाभावात् , वस्त्वन्तरधर्मवत्, अथाभिन्नौ ततः समवाय एव तो, तव्यतिरिकत्वात् तत्स्वरूपवत् , कुतः स्वभाव-| द्वयकल्पनेति भूतविषय प्रमाणाभावः, एवं विभ्रमे स्फुटीकृते 'भगवानुत्तरमाह-वेदपदानामर्थ न जानासि, चशब्दात् युक्ति भावार्थ च, तत्र तव संशयनिबन्धनानां वेदपदानामयमा स्वमोपमं वै सकलमित्यादीनि अध्यात्मचिन्तायां मणिकनकाङ्गनादिसंयोगस्य अनियतत्वात् अस्थिरत्वात् विपाककटुकत्वात् आस्थानिवृत्तिपराणि, न तु तदत्यन्ताभावप्रति-द पादकानि, द्यावा पृथिवीत्यादीनि तु भूतसत्ताप्रतिपादकानि भवतोऽपि प्रतीतानि, ततो वेदसिद्धा सिद्धा भूतानां | सत्ता, यदप्युक्त-भूताभाव एव समीचीनस्तेषां प्रमाणेनाग्रहणादित्यादि तदप्यसम्यक, भूतानां प्रत्यक्षादिप्रमाणसिद्ध-18| स्वात् , तथाहि-द्विविधं परमाणूनां रूप-साधारणमसाधारणं च, तत्र यदसाधारणं रूपं तेन चाक्षुषविज्ञाने न ते प्रति| भासन्ते, साधारणेन तु रूपेण प्रतिभासन्त एव, न च वाच्यं-साधारणं रूपं नास्त्येव, तदभावे खल्वेकपरमाणुव्यतिरेकेणान्येषामपरमाणुत्वप्रसङ्गात् , परमाणुत्वेनापि तुल्यरूपत्वाभावाद्, अन्यथाऽस्मदभ्युपगमप्रसक्तः, अथ यदेतत्परमा
--
दीप अनुक्रम
%
an den
~67~