SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ आगम (४०) आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-३ अध्ययनं [१], नियुक्ति: [८११], वि०भा०गाथा H, भाष्यं [१५०...], मूलं - गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक" नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक विंशतिसागरोपममानस्य कालचक्रख द्वौ मूलभेदी-उत्सप्पिणीच अवसर्पिणीच, एकैका पविभागा, तत्रावसर्पिण्यां सुषम-1 सुषमाख्या प्रवाहतश्चतुःसागरोपमकोटीकोटीप्रमाणः प्रथमः कालविभागः, द्वितीयः सुषमाख्यख्रिसागरोपमकोटीकोटीमानः, तृतीयः सुषमदुष्षमाख्यः सागरोपमद्वयकोटीकोटीमानः, चतुर्थों दुष्षमसुषमाख्यो द्वाचत्वारिंशद्वर्षसहस्रन्यूनसागरोपमकोटीकोटीमानः, पञ्चमो दुष्षमाख्य एकविंशतिवर्षसहस्रमानः, षष्ठो दुष्षम दुष्षमाख्यः, सोऽप्येकविंशतिवर्षसहस्रमानः, अय मेव चोत्क्रमेणोत्सर्पिण्यामपि यथोत्तरसङ्ख्यः कालक्रमो वेदितव्यः, अवस्थितश्चतुर्विधस्तद्यथा-सुषमसुषमासुखप्रतिभागः दासुषमासुखप्रतिभागः सुषमनुपमासुखप्रतिभागः दुषमसुषमासुखप्रतिभागश्व, तत्र प्रथमो देवकुरूत्तरकुरुष, द्वितीयो। हरिवर्षरम्यंकयोः, तृतीयो हैमवतहैरण्यवतयोः, चतुर्थो महाविदेहेकु, तत्रोत्सपिण्यामवसर्पिण्यां च प्रत्येकं षडिधेऽपि कालविभागे सम्यक्त्वस्य श्रुतस्य च द्वयोरप्यनयोः प्रतिपत्तिः सम्भवति, प्रतिपद्यमानकः सम्भवतीति भावः, स च प्रतिपद्यमानकः सुषमसुषमादिषु देशन्यूनपूर्वकोट्यायुःशेष एवं प्रतिपद्यते, नाधिकायुःशेषः, उक्तं च चूर्णी-“सुसमसुसमा-11 शादिसु पुवकोडिदेसूणाउसेसा पडिवजति"त्ति, पूर्वप्रतिपन्नकास्त्वेतयोईयोरपि सामायिकयोबिंद्यन्ते एव, तथा बिरति-11 समग्रचारित्रलक्षणां विरताविरतिं-देशचारित्रात्मिकां प्रतिपद्यते कश्चिद् द्वयोः काल योनिषु वा कालविभागेषु, इयमत्र है भावना-उत्सपिण्यां द्वयोः दुष्षमसुषमायां सुषमदुष्षमायां च, अवसर्पिण्यां त्रिषु, तद्यथा-सुषमदुष्षमायां दुष्पमसुषमायां दुषमायां च, विवक्षिते काले सर्वविरतिसामायिकस्य देशविरतिसामायिकस्य च प्रतिपद्यमानकः कदाचिद्भवति कदाचिन्न, सापूर्वप्रतिपन्नस्तु विद्यत एव, 'दोसु तिम् वावी'त्यत्रापिशब्दः सम्भावने, स चैतत् सम्भाव यति-संहरणं प्रतीत्य पूर्वपतिप % दीप अनुक्रम 2-%A4%A4- ann painelibrary.org ~297
SR No.007203
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages316
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy