SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-३ अध्ययनं [-], नियुक्ति: [७८२-७८३], विभा गाथा [२२०८], भाष्यं [१२६], मूलं -/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सत्राक श्रीआव- जिनेन भगवता महावीरेणोत्पाटितस्य ज्ञानस्य यदा चतुर्दश वर्षाणि गतानि तदा बहुरतानां दृष्टिः श्रावस्त्यां नगाँजमालेनिश्यक मल-1 समुत्पन्ना ॥ यथोत्पन्ना तथोपदर्शयन् सनगाथामाह न्हवत्वं च. वृत्ती जिहा सुदंसण जमालिऽणुन सावत्थि सिंदुगुजाणे । पंच सया य सहस्सं टंकण जमा लि मुत्तूण।।१२६॥(मू.भा.)। उपोदयानन कुंडपुरं नगरं, तत्थ सामिस्स जेट्ठा भगिणी सुदंसणा णाम, तीसे पुत्तो जमाली, सो सामिस्स मूले पाहतो पंचहिक सएहिं सम, तस्स सामिणो घूया अणोजंगी नाम पियदंसणा, सावि तमणु पबइया सहस्सपरिवारा, जहा पन्नत्तीए तहा। ॥४०२॥ भाणिय, एक्कारस अंगा अहिजिया जमालिणा, सो सामि आधुच्छिऊण पंचसयपरिवारो सावायं गतो, तत्थ तिदुगे उजाणे कोहगे चेइए समोसढो, तत्व से अंततेहिं रोगो जातो, न तरह निसन्नो अच्छिउं, तो समणे भणियाइतोसेनासंथारयं करेह, ते काजमारद्धा, अत्रान्तरे जमालिहज्वराभिभूतस्तान् विनेवान् पप्रच्छ-संस्तृतं न वा ?, ते उक्त वन्तः-संस्तृतमिति, स चोत्थितो जिगमिपुरर्द्धसंस्तृतं हवा क्रुद्धः क्रियमाणं कृतमित्यादि सिद्धान्तवचनं कर्मोदयतो द वितथमिति चिंतयामास, क्रियमाणं कृतमेतद्भगवद्वधनं वितर्थ, प्रत्यक्षविरुद्धत्वात् , अनावणः शब्द इति वचनवत् , तथाहि-अर्द्धसंस्तृतः संस्तारोऽसंस्तृत एव दृश्यते, ततः क्रियमाणत्वेन प्रत्यक्षसिद्धेन कृतस्वधर्मोऽपनीयते इति प्रत्यक्ष विरुद्धता, ततो यद्भगवानाचष्टे-क्रियमाणं कृतमित्यादि वदनृतं, किन्तु कृतमेव कृतमिति, उक्तं च भाष्यकृता-"सक्खं है चिय सत्थारो न कज्जमाणो कतोत्ति मे जम्हा ।" (वि. २३०८) अन्यच-यदि क्रियमाणं कृतमित्यभ्युपगमस्ततः कृत स्यापि करणक्रिया प्रपन्ना, तथा च सत्यनुमानविरोधाद्यनेकदोषप्रसक्किा, तथाहि न कृतं क्रियमाणमप्रेऽपि भावात् दीप अनुक्रम 5 an den Fina Promethe ... अत्र प्रथम निह्नव 'जमाली' वर्णयते ~220
SR No.007203
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages316
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy