________________
आगम
(४०)
"आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-३ अध्ययनं [-], नियुक्ति: [७७९-७८१], विभा गाथा -], भाष्यं [१२४...], मूलं /-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सत्राक
उपोद्घाते
॥४०॥
इत्यर्थः, सप्हते-अन्तरोदिताः, उपलक्षणमेतत् तेवोपधानापलापिनोऽपि, 'निण्या खलु ति तीर्थकरभाषितमर्थममिनिवे- मन्हवानाशात् निन्हवते-अपश्चतोऽपलपन्तीति निन्हवार, एते च मिथ्यादृष्टयः सूत्रोकार्थापलपनात्, पकं च-"सूत्रोक्तस्यैक-ICIमाचार्या. स्याप्यरोचनादक्षरस्य भवति नरः । मिथ्यादृष्टिः सूर्य हिनःप्रमाणं जिनाभिहितम् ॥१॥" खल्विति विशेषणे, किंII |विशिनष्टि ?-एते साक्षादुपात्ता उपलक्षणसूचिताश्च देशविसंवादिनो द्रव्यलिङ्गेनामेदिनो निन्हवाः, वोटिकास्तु वक्ष्य-131 |माणाः सर्वविसंवादिनो द्रव्यलिङ्गतोऽपि भिन्ना लिन्हवा इति, तीर्थे वर्द्धमानस्य, पाठान्तरं 'एतेसि निग्गमणं वोच्छामि अहाणुपुबीए' इति ॥ साम्प्रतं येभ्य एते सप्त समुत्पन्नास्तान् प्रतिपादयन्नाहबहुरय जमालिपभषा जीवपएसा य तीसगुत्ताओ । अश्वत्ताऽऽसाढाओ सामुच्छेआऽऽसमित्ताओ ॥७७९॥15
गंगाओ दोकिरिया छलुगा तेरासिआण उप्पत्ती । घेरा य गुट्ठमाहिल पुट्ठमबद्धं परूविति ॥ ७८०॥ बहुरता जमालिप्रभवाः, जमालेराचार्यात् प्रभवो येषां ते तथाविधाः, जीवप्रदेशाः पुनस्तिष्यगुप्तादुत्पन्नाः, अव्यक्ता
आषाढात् , सामुच्छेदा अश्वमित्रात् , गङ्गात् द्वैक्रियाः, पडुलूकात् त्रैराशिकानामुत्पत्तिः, स्थविराश्च गोष्ठामाहिलाः स्पृष्ट-13 दामबद्ध, कम्मेति गम्यते, प्ररूपयन्ति, पाठान्तरं-पुट्ठमवद्धं परुविसु' किमुक्तं भवति-अबद्धिका गोष्ठामाहिला संजाता इति ॥ साम्पतमेते निन्हवा येषु स्थानेषूरपन्नास्तानि प्रतिपादयन्नाह
४०१ सावत्थी उसमपुर सेअविमा मिहिल उलुगातीरं । पुरिमंतरंजि दसपुर रहवीरपुरं च नयराई ॥ ७८१॥ 131 जमालिप्रभवाचां निहवानां शरपलिस्थानं श्रावस्ती, तिष्यगुप्तप्रमवानामृषभपुरं, मव्यकमतानां श्वेतक्किा, सामुच्छे।
दीप अनुक्रम
an den
Fri Pameron en
... निहनवानां आचार्य, मत-उत्पत्तिस्थान, काल आदीनां वर्णनं क्रियते
~218~