________________
आगम
(४०)
"आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-३ अध्ययनं -], नियुक्ति: [७७८], विभा गाथा [-], भाष्यं [१२४], मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक' नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
अत्थपोरिसिं करेंति, सो न सुणइ, भणइ य-तुझे निष्फावकुडगा, ताहे तेसु उद्विएतु विज्झो अणुभासइ, तं सुणेइ।
अट्टमे कम्मपवायपुबे कम्मं वन्निजइ, जहा कम्मं बज्झइ, जीवस्स व कई बंधो , पत्थ विचारे सो अभिनिवेसेण | *अन्नहा मन्नंतो परूवंतो य निण्हतो जातो॥ अनेन प्रस्तावेन क एते निन्हवा इत्याशङ्कापनोदाय तान् प्रतिपिपादयिषुराह
बहुरय पएस अबत्त समुच्छ दुग तिग अवधिआ चेव। सत्तेए निण्हगा खलु तित्थम्मि ७ बद्धमाणस्स।।७७८॥ । एकेन समयेन क्रियाऽध्यासितरूपेण वस्तुनोऽनुत्पत्तेः प्रभूतसमयैश्चोत्पत्तेबहुषु समयेषु वस्तूत्पत्तिमधिकृत्य रताः-सका| बहुरताः, दीर्घकालद्रव्यप्रसूतिप्ररूपिण इत्यर्थः, 'पएस'त्ति पूर्वपदलोपात् जीवप्रदेशाः प्रदेशाः, यथा महावीरो वीर इति,
एक एव चरमप्रदेशो जीव इत्यभ्युपगमात् जीवः प्रदेशो येषां ते जीवप्रदेशा निन्हवाः, चरमप्रदेशजीवप्ररूपिण इति । दाहृदयम् , 'अवत्त'त्ति उत्तरपदलोपादव्यक्तमताः अव्यक्का, यथा भीमसेनो भीम इति, व्यक्तं-स्फुटं न व्यक्तमव्यक्तम्
स्कुट, अव्यकं मतं येषां ते अव्यक्तमताः, संयताद्यवगमे सन्दिग्धबुद्धय इति भावः, 'समुच्छेयत्ति उत्त्पत्त्यनन्तरं । सामस्त्येन. उत-प्राबल्येन प्रकर्षणेत्यर्थः छेदो-विनाशः समुच्छेदस्तमधीयते विदन्ति वा 'तद्वेत्ती'त्यणि सामुच्छेदाः, क्षणअविभाव का इतियावत् , 'दुग'त्ति उत्तरपदलोपादेकसमये द्वे क्रिये समुदिते द्विक्रियं तदधीयते तद्वेदिनो वा द्वैक्रियाः, जाललन क्रियाद्वयानुभवप्ररूपिण इत्यर्थः, 'तिग'त्ति त्रैराशिकाः, जीवाजीवनोजीवमेदात् त्रयो राशयः समाहृतास्त्रिराशि तत्प्रयोजनं येषां ते त्रैराशिका:-राशित्रयच्याख्यायका इति भावना, 'अबद्धिगा चेव'त्ति स्पृष्टं जीवेन कर्म न | स्कन्भवन्धवत् बद्धमबद्धं, अबद्धमेषामस्तीति अरद्धिकाः, 'अतोऽनेकस्वरा'दितीकप्रत्ययः, स्पृष्टकर्मविपाकमरुपका
दीप अनुक्रम
%A1-3-90
%
JanEthicsoon imon
~217