________________
आगम
(४०)
"आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-३ अध्ययनं [-], नियुक्ति: [७७३-७७६], विभा गाथा -], भाष्यं [१३७...], मूलं /-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
श्रीआव- श्यक मल-
बनी
प्रत
सत्राक
उपोद्घात
१३९५॥
दीप अनुक्रम
ततो अचिरेण कालेण नव पुषाणि अहिजियाणि, दसम घेनुमाढतं, ताहे अजवाइरा भणति-जवियाई ता करेह, आर्यरक्षि. एय मेयस्स परिकम्म, ताणि पगाढं गणिते सुहुमाणि, ताणिवि जवियाणि तेण चवीसं गहियाणि, एवं ताव सो अज्झाइ। 31 तदीक्षादि
इतो य से अम्मापियरं सोगेण गहितं, उज्जोयं करिस्सामित्ति अंधकारतरं जायं, ताहे ताणि अप्पाहेंति, तहविन एइ ततो डहरतो से भाया फग्गुरक्खितो, सो पवितो, जद एह सबाणि पबयंति, ताहे भणति-जइ ताणि पवयंति तो तुम| चेव पहम पवयाहि, सो पवइतो, अज्झाइ, सो व अज्जरक्खितो जविएसु अतीव घोलितो, ताहे पुच्छइ-भयवं ! दसमस्स पुवस्स किं गय! कि सेसं १, तत्थ बिंदुसमुद्दसरिसवमंदरएहिं दिछतं करेंति, बिंदुमेत्तं गयं, समुद्दो अच्छइ, ताहे सो विसायमावन्नो-कत्तो मम सत्ती एयस्स पारं गंतुं, ततो आपुच्छइ-भय अहं च वच्चामि, एस मे भाया तत्तो आगतो, ते भणंति-अम्झाहि ताब, एसो निच्चमेव आपुच्छइ, तत्थ अज्जवइरा उवउत्ता-किं ममातो चेव एवं वोच्छिजंतगं!, ताहेऽणेण नायं जहा मम थोवं आउं, न एस पुणो एहिइ, अतो ममाहितो वोच्छिजिहिइ एवं दसम पुवं, ततो तेण विसजितो, पट्टितो दसपुरं पति । | इतो य वइरसामी दक्षिणावहे विहरइ, तेसि सिंभाहियं जायं, ततो जेहिं साहू भणिया-मम मुंठि आणेह, तेहिं आणीया, सा तेण कन्ने ठड्या, जेमिऊण खादिरसामि, तं च पम्हुई, ताहे बियाले आवस्सयं करेंतस्स मुहपोत्तियाए चालियं,
टा॥३९५॥ पडियं, तेसि उवओगो जातो-अहो ममत्तो जातो, पमत्तस्स य नत्थि संजमो, तं सेयं खलु मे भत्त्रं पञ्चक्खाइत्तए, एवं संपेहेइ, दुभिक्खं च वारसवरिसियं जायं, छिता सबतोसमन्ता पंथा, निराहारं जायं, ताहे वइरसामी विजाए 8
メタルバランス
~207~