________________
आगम
(४०)
"आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-३ अध्ययनं [-], नियुक्ति: [७१६-७१७], वि०भा गाथा H], भाष्यं [१३७], मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
ज्येष्ठख
सत्राक
आवश्यके
निच्छयओ दुग्नेयं को भावे कम्मि वट्टए समणो ? । ववहारओ अ कीरइ जो पुवठिओ चरित्तम्मि ॥ ७१६ ॥ श्रीमलय- निश्चयतो दु यं-कः कस्मिन् प्रशस्तेऽप्रशस्ते वा भावे वर्त्तते श्रमण इति, भावश्चेह ज्येष्ठः, ततोऽनतिशयिनो वन्दन-15 समाकरणाभाव एवं प्राप्त इत्यतो विधिमभिधित्सुराह-व्यवहारतस्तु क्रियते वन्दनं 'यः पूर्वस्थितश्चारित्रे' यः प्रथम प्रवजितः
सन् अनुपलब्धातिचार इति ॥ आह-सम्यक्तद्भावापरिज्ञाने सति किमित्येवं क्रियते ?, उच्यते, व्यवहारप्रामाण्यात्, ॥३५॥ तस्यापि च बलवत्त्वात् , तथा चाह भाष्यकार:विवहारोऽवि हु बलवं जं छउमत्थंपि वंदई अरिहा । जा होइ अणाभिन्नो जाणतो धम्मयं एवं ॥१३७ ॥
| व्यवहारोऽपि बलवान् यत्-यस्मात् छद्मस्थमपि पूर्वरत्नाधिकं गुर्वादिं अर्हन्नपि-केवल्यपि वन्दते, अपिशब्दः अत्रापि संबध्यते, किं सदा?, नेत्याह-जा होइ अणाभिन्नोति यावद् भवत्यनभिज्ञातः यथाऽयं केवलीति, किमिति वन्दते इत्याह-जानन् धर्मातामेतां, व्यवहारनयबलातिशयलक्षणामिति ।। (भा०१२३ हा०)॥ आह-यद्येवं सुतरां वयापर्यायहीनस्य तदधिकान् वन्दापयितुमयुकं आशातनाप्रसङ्गात् , उच्यतेइत्थ उ जिणवयणाओ, सुत्तासायणबहुत्तदोसाओ। भासंतजिट्ठगस्स उ काय होइ किइकम्मं ॥ ७१७ ॥
अत्र तु-व्याख्याप्रस्ताववन्दनाधिकारे जिसवचनात्-तीर्थकरोक्कत्वात् , तथा अवन्धमाने सूत्राशातनादोपबहुत्वात् भाषमाणज्येष्ठस्य, तुरेवकारार्थः, स चैवं योज्यः-प्रत्युच्चारणसमर्थस्यैव, किम्?-कर्तव्यं भवति, कृतिकर्म-वन्दनकमिति
दीप अनुक्रम
tics,264XX
SHASTROSECONSENSAR
॥३५॥
~122