SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [१८४], विभा गाथा H], भाष्यं [३...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] “आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सत्राक गण्हंति गेण्हेचा जेणेव नंदणवणे तेणेव उवागच्छति २ सबतूवरे जाव सवोसहिसिद्धत्थए सरसं च गोसीसचंदणं गेण्हति || ||गण्हेत्ता जेणेव सोमणसवणे तेणेव उवागच्छंति २ सम्बत्तूवरे जाव सबोसहिसिद्धत्यए सरसं च गोसीसचंदणं दिवं च सुम-16 राणोदामं गेहति गेण्हेत्ता जेणेव पंडगवणे तेणेव उवागच्छंति, उवागच्छित्ता सबतूवरे जाव सबोसहिसिद्धत्थर सरस गोसीसचंदणं दिवं च सुमणदामं ददरमलए य सुगंधगंधिए गंधे गेण्हंति, इह दईर:-चीवरावन भाजनमुखं तेन गालितं ४ तन्त्र पकं वा यत् मलयोद्भवतया प्रसिद्धत्वान्मलयं-श्रीखण्डं येषु तान् सुगन्धगन्धिकान्-परमगन्धिकेन गन्धकान् गन्धान गृह्णन्ति, गेण्हेत्ता एगतो मेलंति,मेलित्ता जेणेव सामी आइतिस्थयरे तेणेव उवागच्छंति उवागच्छित्ता महत्थं महग्पं | महरिहं विउलं तिस्थयराभिसेयं उवणेति । तए णं से अचुए देविंद देवराया दसहि सामाणियसाहस्सीहिं तायत्तीसाए | तायत्तीसगेहिं चडहिं लोगपालेहि तीहिं परिसाहिं सत्तहिं अणीएहिं सत्तहिं अणियाहिवईहिं चत्तालीसाए आयरक्खदेवसाहस्सीहिं अन्नेहि य बहूहिं आरणअचुयकप्पवासीहिं वेमाणिएहिं देवेहिं सद्धिं संपरिबुडे तेहिं साभाविएहिं वेउविएहिं पवरकमलपइद्वाणहिं सुरभिवरवारिपडिपुण्णेहिं चंदणकयचच्चेहिं आविद्धकंठगुणेहिं पउमुप्पलपिहाणेहिं अद्वसहस्सेणं सोब-है। णियाणं कलसाणं १ एवं रुप्पमयाणं २ मणिमयाणं ३ सुवण्णरुप्पमयाणं ४ सुवण्णमणिमयाणं ५ रुप्पमणिमयाणं ६ सुवण्णरुप्पमणिमयाणं ७ अट्ठसहस्सेणं भोमेजाणं कलसाणं ८ सबोदएहिं सबमट्टियाहिं सवतूबरेहिं सबपुप्फेहि सबगंधेहिं सबमल्लाहिं सघोसहिसिद्धत्थएहिं सबिड्डीए सबजुईए सबवलेणं सबसमुदएणं सपायरेणं सबविभूईए सबसंभमेण सवपुप्फगंधमल्लालंकारेणं सवतुडियसद्दनिनाए भया इडीए महया जुईए महया बलेणं महया समुदएणं महया वरतुडियजम दीप अनुक्रम H मा .३२ ForFive Persanamory ~97
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy