SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [१८४], विभा गाथा H], भाष्यं [३...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: C प्रत सत्रांक ओमुइत्ता एगसाडियं उत्तरासंग करेइ करेत्ता अंजलिमउलियहत्थे तित्थयराभिमुहे सत्तह फ्याई अणुगच्छा अणुग-10 च्छित्ता वाम जाणुं अंचेइ उत्पाटयतीत्यर्थः दाहिणं जाणुं धरणितलंसिनिह१ तिक्खुत्तो मुद्धाणं धरणितलंसि निवाडेइ8 | निवाडेता कडगतुडियर्थभियातो भुयातो साहरेइ साहरित्ता करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कह| एवं वयासी-नमोऽत्थु णं अरहंताणं भगवंताणं, आदिगराणं तित्थयराणं जावसिद्धिगइनामधेयं ठाणं संपत्ताणं, नमो-15 ऽत्थु णं भगवतो पढमतित्थयरस्स जाव संपाविउकामस्स, वंदामि णं भगवंतं पढमतित्थयरं इहगए, पासउ मे भगवं| तत्थ गए इह गयंतिकट्ठ वंदइ नमसइ वंदित्ता नमंसित्ता सीहासणवरंसि पुरत्वाभिमुहे संनिसण्णे, तएणं तस्स सकस्स देविंदस्स देवरपणो अयमेयारुवे अभथिए मणोगए संकप्पे समुप्पजित्था-उप्पण्णे खलु भोबुद्दीवे दीवे भयवं पढमतित्थयरे, तं जीयमेयं तीयपचुप्पन्नमणागयाणं सक्काणं देविंदाणं देवराईणं तित्थगराणं जम्मणमहिमं करतए, तं] गच्छामि अहंपि भगवतो तित्थयरस्स जम्मणमहिमं करेमित्तिकट्ठ एवं संपेहेइ संपेहित्ता हरिणेगमेसि पायत्ताणियाहिवई देवं सहाचे सहावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! मेघोघरसियगंभीरमहुरसई जोयणपरिमंडलं सुघोस | सुसरं घटं तिक्खुत्तो उल्लालेमाणे महया महया सद्देणं उग्धोसेमाणे एवं वयासी-आणवए णं भो ! सक्के देविंद देवराया| गच्छइ भो । सके देविंदे देवराया जंबुद्दीवं दीवं भारह वासं पढमतित्थयरस्स भगवतो जम्मणमहिमं करेत्तए, तं|* तुम्मेऽविय णं देवाणुप्पिया ! सविडीए सबजुईए सबवलेणं सबसमुदएणं सवायरेणं सबविभूइए सबविभूसाए सबसंभमेणं सबनाइएणं समोरोहेहि सबपुष्फगंधमल्लालंकारविभूसाए सबदिवतुडियसंनिनाएणं महया इबीए महया जुईए| दीप अनुक्रम ARRRRRRAKAR ***** ~69~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy