SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] उपोद्घातनिर्युक्तिः ॥ १७२ ॥ “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ निर्युक्तिः [१८४ ], वि०भा० गाथा [-], भाष्यं [ ३...], मूल [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र -[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः अध्ययनं [-], रबोन्दिः प्रलम्बते इति प्रलम्बा वनमाला यस्य स तथा, महर्द्धिको विमानपरिवारादिकाया ऋद्धेः अत्यद्भुतत्वात् महाद्युतिः शरीरगताभरणगतमहाद्युतिसद्भावात्, महावलो महाशरीरप्राणसद्भावात् महायशा भुवनत्रयगतख्यातित्वात् महानु भागः सद्भूतशापानुग्रहविपयसामर्थ्य सद्भावात्, अत एव महासौख्यः, 'आहेबच्च' मित्यादि, अधिपतेः कर्म आधिपत्यं * रक्षा इत्यर्थः सा च रक्षा सामान्येनाप्यारक्षकेणैव क्रियते तत आह-पुरस्य पतिः पुरपतिः तस्य कर्म्म पौरपत्यं सर्वेषामात्मीयानां मध्येऽग्रेसरत्वमिति भावः तच्चाग्रेसरत्वं नायकत्वमन्तरेणापि स्वनायकनियुक्तं तथाविधगृह चिन्तक सामान्यपुरुषस्येव भवति, तत आह- 'स्वामित्वं' स्वमस्यास्तीति स्वामी तद्भावः स्वामित्वं नायकत्वमित्यर्थः तच्च नायकत्वं कदाचित्पोषकत्वमन्तरेणापि भवति यथा हरिणयूथाधिपतेर्हरिणस्य तत आह भर्तृत्वं पोषकत्वमत एव महत्तरकत्वं, तदपि च महत्तरकत्वं कस्यचिदाज्ञाविकलस्यापि सम्भवति यथा कस्यद्वणिजः स्वदासदासीवर्ग प्रति, तत आह'आणाईसर सेणावचं' आज्ञया ईश्वरः आज्ञेश्वरः सेनायाः पतिः सेनापतिः आज्ञेश्वरश्वासौ सेनापतिश्च तस्य कर्म आज्ञेश्वरसेनापत्यं कारयन् अन्यैर्नियुक्त पुरुषः पालयन् स्वयम् । तए णं तस्स सकस्स देविंदरस देवरण्णो आसणं चलेइ, तए णं से सके जांव आसणं चलियं पासइ पासिता ओहिं पतंजइ, परंजित्ता भयवं तित्थयरं आभोएइ आभोइत्ता, हहतुट्ठचित्तमाणंदिए पी मणे परमसोमणस्सिए धाराहयनीवसुरभिकुसुमचंचुमालइयऊसवियरोमकूवे वियसियवरकमलनयणे पयलियवरकडगतुडिय केऊरमउड कुंडलहारविरायंतरइयवच्छे पालंबलंबमाणघोलंतभूसणघरे ससंभ्रमं तुरियं चवलं सुरिंदे सीहासणातो अभुद्वेर अम्भुडिया निउणोचियमिसमिसंतमणिरयणमंडियातो पाउयाओ ओमुबइ For Peace & Personal Use Ony 68~ शक्रेन्द्रासनचलनादि ॥ १७२॥
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy