SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [१८४], विभा गाथा H], भाष्यं [३...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] “आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत उपोद्घात-पातया-स्तम्भोपरिवर्तिन्या वरवज्ररत्नमय्या वेदिकया परिगतं सत् यदभिरामं स्तम्भोद्गतवरवज्रवेदिकापरिगताभिरामं, तथा| दिकमारीनियुक्तिःविद्यां धरन्तीति विद्याधरा:-विशिष्ट विद्याशक्तिमन्तस्तेषां यमलयुगलानि-समानशीलानि द्वन्द्वानि तेषां यन्त्राणि-प्रपश्च-|महोत्सवः विशेषाः अञ्चिषां-मणिरलप्रभाज्यालानां सहस्रर्मालनीयं-परिवारणीय, किमुक्तं भवति !-एवं नाम अत्यद्भुतर्मणिरत्नप्रभाजालराकलितमवभाति यथा नूनमिदं न स्वाभाविक किन्तु विशिष्टविद्याशक्तिमत्पुरुषप्रपञ्चप्रभावितमिति, तथा रूपकसहस्रकलितं, तथा 'भिसमाणं' दीप्यमानं 'भिसंतं दिप्यंत मितिवचनात् , 'भिन्भिसमाणम्'असकृत् देदीप्यमानं 'चक्खुल्लोयणलेसं'ति चक्षुः कर्तृ लोकने-अवलोकने लिसतीव दर्शनीयत्वातिशयभावात् यत्ततथा शुभस्पर्श, सश्रीकं रूपम्-आकारो यत्र तत्सश्रीकरूपं, तथा घण्टावले:-घण्टापतेः वातवशेन चलितायाः-कम्पितायाः मधुरः-श्रोत्रप्रियो मनोहरो-मनोनिवृत्तिकरः स्वरो यत्र तद् घण्टावलिचलितमधुरमनोहरस्वरं, शुभं यथोदितवास्तुलक्षणोपेतत्वात् , कान्तं कमनीयमत एव दर्शनीयं, 'निउणोवियमिसमिसंतमणिरयणघंटियाजालपरिक्खित्त'मिति निपुणमिति-निपुणक्रियमोवियत्ति-खचितानि मिसमिसंतत्ति-देदीप्यमानानि मणिरत्नानि यत्र घण्टिकाजाले तत्तथा तेन इत्यंभूतेन घण्टिकाजालेनक्षुद्रघण्टिकासमूहेन परि सामरत्येन क्षिप्तं यत्तत्तथा, 'सबड्डीए' इत्यादि सर्वा-परिवारादिकया सर्वद्युत्या-यथाशक्ति |विस्फारितेन शरीराभरणतेजसा सर्वबलेन-समस्तानीकेन सर्वसमुदायेन-स्वस्वाभियोग्यादिसमस्तपरिवारेण सर्वांदरेण ॥१६६॥ समस्तेन यावच्छक्तितो बलेन सर्वविभूत्या-सर्वसम्पदा सर्वविभूषया-यावच्छक्ति स्कारोदारशृङ्गारकरणेन सर्वसम्भ्रमेण सम्प्रमो नामात्र भगवत्समीपागमन प्रति यावच्छकि त्वरिता प्रवृचिः 'सबदिवतुडियसहसंनिनाएण'ति सर्वाणि च तानि है। दीप अनुक्रम CARRC ForFive Persanamory Felmsannlionary.orm. ~56~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy