SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [१८४], विभा गाथा H, भाष्यं [३...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सत्रांक तित्थयरस्त जम्मणभवर्ण तेहिं दिवेहि जाणविमाणेहिं तिक्खुत्तो आयाहिणं पयाहिणं करेंति, करेत्ता उत्तरपुरच्छिमे दिसीभागे ईसिं चउरंगुलमसंपत्ते धरणितले ते दिवे जाणविमाणे ठाविंति, ठावित्ता पचेयं पत्तेयं चाहिं सामाणियसाहदस्सीहिं जाव सद्धिं संपरिबुडातो दिवहितो जाणविमाणेहितोपचोरुहंति, पचोरुहिता जेणेव भगवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छंति २ तित्थयरं तित्थयरमाय च तिक्खुत्तो आयाहिणपयाहिणं करेंति करेत्ता पत्तेयं पत्तेयं करयलपरि-14 ग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी-नमोऽत्थु ते रयणकुच्छिधारिए ! जगपदीवदायए चक्षुणो य मुत्तस्स सबजगजीववच्छलस्स हियकरगमग्गदेसियवागद्धिविभुप्पभुस्स जिणस्त नाणिस्स नायगस्स बुद्धरस वोहगस्स सबलोगनाहस्स सबजगमंगलस्स निम्ममस्स पवरकुलसमुभवस्त जाइखत्तियस्त जंसि लोगुत्तमस्स जणणी धन्नाऽसि पुण्णाऽसि तं कयत्थे !, अम्हे णं देवाणुप्पिये ! अहोलोगवत्ययातो अट्ट दिसाकुमारिमयरिंगातो भगवतो तित्थयरस्स जम्मणमहिमं करेस्सामो, तं तुम्भेहिं न भाइयवंतिका उत्तरपुरच्छिम दिसीभार्ग अवकमंति अवकमित्ता वेधियसमु. पाएणं समोहणंति समोहणित्ता संखिजाई जोयणाई दंड निसिरंति. तंजहारयणाणं १ वयराणं २ वेरुलियाणं ३ ४ालोहियक्खाणं ४ मसारगलाणं ५ हंसगम्भाणं ६ पुलगाणं ७ सोगंधियाणं ८ जोहरसाणं ९ अंजणाणं १० अंजणपुल-1 है दगाणं ११ रयणाणं १२ जायसवाणं १३ अंकाणं १४ फलिहाणं १५ रिद्वाणं १६ अहाबायरे पोग्गले परिसाडिति अहाबा-11 नयरे २ अहामु हुमे पोग्गले परियायेंति परियाइत्ता दोच्चपि वेबियसमुग्घाएणं समोहणंति समोहणित्ता संवगवाए विति, से जहानामए कम्मगरदारए सिया तरु झुगवं वलवं अप्पायके थिरसंघयणे घिरगहत्य पडिपुण्णपाणिपाए पिटुतरोरुम-18 दीप अनुक्रम Jan wsanelionary.org ~53.
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy