SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [१८४], विभा गाथा H], भाष्यं [३...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत --% -- 95% -% 2 उपोद्घात- पच्चोरुहिता अंजलिमलियग्गहत्था तित्थगराभिमुहं सत्तटु पयाई अणुगच्छंति अणुगच्छित्ता एवं जहा सक्के जाव वंदित्ता दिकुमारीनियुक्तिःनमंसित्ता अन्नमन्नं सद्दावेति सद्दावेता एवं वयासी-जुप्पण्णे खलु भो जंबुद्दीवे भयवं! तित्थयरे तं जीयमेयं तीयपचु-हा महोत्सवः प्पन्नमणागयाणं अहोलोगवस्यवाणं अहण्हं दिसाकुमारिमयहरियाणं जम्मणमहिमं करेंतए, तं गच्छामो णं अम्हेवि । ॥१६४॥ भगवतो जम्मणमहिमं करेमोत्तिकट्ठ एवं वयंति वइत्ता पत्तेयं २ आभियोगे देवे सदाति, सहावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! अणेगखंभसयसंनिविट्ठ लीलट्ठियसालिभंजियागं ईहामिगढसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं खंभुग्गयवरवइरपेइआपरिगयाभिरामं विज्जाहरजमलजुयलजंतजुत्तपिच अच्चीसहस्समालणीयं रूवगसहस्सकलियं भिसमाणे भिम्भिसमाणं चवखुल्लोयणसं सुहफासं सस्सिरीयरूवं घंटावलिचलियमहुरमणहरसरं सुभं कंत दरिसणिज्ज निपुणोचियमिसमिसंतमणिरयणघंटियाजालपरिक्खितं जोयणविच्छिन्नं दियं जाणविमाणं 8 विजयह विउवित्ता एयमाणत्तियं पञ्चप्पिणह, तए णं ते आभिओगा देवा अणेगखंभसयसंनिविट्ठ जाव पञ्चप्पिणंति, तए णं ताओ अहोलोगवत्थवाओ अट्ट दिसाकुमारिमयहरियातो हतुट्ठा जाव हयहियया पत्तेयं पत्तेयं चाहिं सामाणियसाहस्सीहिं चरहिं मयहरियाहिं जाव अण्णेहिं बहूहिं देवेहिं देवीहि य सद्धिं संपरिवुडातो ते दिवे जाणविमाणे दुरुहंति, दुरुहित्ता सबड्डीए सबजुईए सबवलेणं सबसमुदएणं सपायरेणं सबविभूईए सबविभूसाए सबसंभमेणं सबदिवतुडियसद्दनिनाएण ॥१६॥ |मस्याहयनहगीयवाइयतंतीतलतालतुडियघणमुयंगपडुप्पवाइयरवेणं साए उक्किठाए तुरियाए चवलाए चंडाए सिग्याए| जवणाए उद्धृयाए दिवाए देवगतीए जेणेव भगवतो तित्थयरस्स जम्भणभवणे तेणेव उवागच्छति, उवागरिछत्ता भगवतो 8 दीप अनुक्रम % + का JanEentaries ForFive Persanamory wwsanelibrary.com ~52~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy