SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [१६८], विभा गाथा H], भाष्यं [३...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] “आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सपोवा- पुत्तो महावलो नाम राया जातो, तस्स दुवे मंती, तंजहा-संभिन्नसोतो सर्यघुद्धो य, संभिन्नसोयो नस्वियवादी सयंबुडो साधुचिनिर्यजिताय सहो, तत्थ सयंबुद्धण अमण सावगेण पियवयंसगेण नाडगपेक्खाअक्खित्तमाणसं संभिन्नमोचं वाए पराजिणिक्षण। कित्सया संयोहितो मासायसेसाऊ बावीसदिवसे भत्तपञ्चक्खाण कार्ड मरिऊण ईसाणे कप्पे सिरिप्पभविमाणे रलियंगतो नाम देवो स्वामिनम् ॥१५॥ जातो, ततो आउक्सए चइऊण इहेब जंबुद्दीवे दीवे पुक्तलाइबिजए लोहग्गलनगरसामी वह जंघो नाम राया जातो, तत्थ सभारियातो पच्छिने वए पछयामिति चिंतयंतो पुत्तेण रजखिणा वासघरे जोगधुवप्पयोगेण भारितो, मरिऊण उत्तर-11 कुराए सभारिचो मिहुणगो जातो, ततो सोहम्मे कप्पे देवो उबाउन्नो, ततो आउक्खए चइऊण महाविदेहवासे खितिपइ-18 हिते नगरे विजपुत्तो आयातो, जदिवसं तु जातो तदिवसमेगाहजाया से इमे चचारि वयंसया अणुरता अविरत्ता तंजहारायपुत्तो सेट्टिपुत्तो अमञ्चपुत्तो सत्यवाहपुत्तोत्ति, ते सह संयहिता सह पंसुकीलिया, धणसत्यवाहजीवोऽवि महाविजो जातो, ते वयंसया अन्नया कयाइ तस्स विजस्स घरे एगतो सहिया संनिसन्ना अच्छंति, तत्थ साहू महपा किमिकुडेण | गहितो भिक्खानिमित्तमइगतो, तेहिं सप्पणयं सहासं सो विजो भण्णइ-तुन्भेहिं नाम सबो लोगो खाइयो, न तुम्भेहिं तवस्सिस्स वा अणाहस्स वा किरिया कायद्या, सो भणइ-करेमि, किं पुण मम ओसहाणि काईवि नस्थि, ते भणति-अम्हे मोल्लं देमो, किं ओसह', जाइजउ, सो भणइ-कंवलरयणं गोसीसचंदणं, तइयं पुण जं सयसहस्सपाग-121॥१५८॥ तेल्लं तं ममवि अस्थि, ताहे मग्गि पवसा, आगमियं च णेहिं जहा अमुगस वाणियगस्स अत्यि दोऽवि एयाणि, वे[8] गया तस्स सगासं दो लक्खाणि घे, ततो वाणियगो ससंभंतो भणति-किं देमि,ते भणंति-कंबलरवर्ण गोसीसचंदणं| । दीप अनुक्रम R + ForFive Persanamory iwsanelibrary.com C ~40~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy