________________
आगम
(४०)
“आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [९४९-१५१], विभा गाथा ], भाष्यं [२...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सत्रांक
ततो विज्ञापना, तदनन्तरं 'हो' इति हाकारलक्षणाया नीतेः प्रवृत्तिा, भावार्थः कथानकादवसेया, तवेदम्-अवरविदेहे । दो मित्ता वणिया, तत्थेगो माई, इयरो उजुगो, ते पुण एगो चेव ववहरंति, तत्व जो माई सो तं सज्जुग अइसंह, इयरो सबमगूढतो सम्म ववहर, दोवि पुण दाणरुई, ततो सो उज्जुगो कालं काऊण इहेब दाहिणहे मिहुणगो जातो,HI |वको पुण मि चेव पएसे हत्थिरयणं, सो य सेतो वण्णेणं चउदंतो व, जाहे ते दोऽवि पडुप्पण्णसरीरगा जाया ताहे दात हिंडिउमारद्धा, तेण य हत्थिणा हिंडंतेण सो मिहुणगो दिवो, दद्दण य से परमा पीई उप्पना, तंच से अभियोग-15
निवत्तियं कर्म उदिन्न, ततो तेण मिहुणगं खंधे विलइयं, ततो सवेण लोगेण तं मिहुणगं वहारूवं दहण अम्हेहिंतो| अन्भहिओ मणूसो एसो इमं च से विमलं वाहणंति से विमलवाहणत्ति नाम कर्य, वेसि च जाईसरणं जायं, ताहे। कालदोसेण इमे सत्त कप्परुक्खा परिहायंति,-'मत्तंगया य भिंगा चिचंगा चेव तहय चिचरसा । गेहागार अणिगणा सत्तमया कप्परुक्खत्ति ॥१॥ तेसु परिहार्यतेसु कसाया उप्पण्णा, अयं मम मा इत्थ कोइ अल्लियउ इति भणि
पवचा, जो ममीकयमलियइ तेण इयरो कसाइज्जइ, ततो परोप्परमसंखडं, ताहे चिंतंति-कंचि अहिवई उवेमो, जो ववत्थाए साठवेइ, ताहे तेहिं सो विमलवाहणो एस अम्हेहिंतो अहितो इति अहिवई ठवितो, ताहे तेण तेसिं रुक्खा विरिका,
भणिया य-जो तुम्भ एवं मेरं आइकमइ तं मम कहेज्जह जेणाहं से दंड वचेमि, सोवि कहं जाणइ 1, भण्णइ-सो ४ जाइस्सरो तं वणियचं सरेइ तेण जाणई, ताहे तेसिं जो कोऽवि अवरझाइ सो सस्स कहिजह, ताहे सो तेसिं दंड बबईको पुण दंडो, हकारो, हा तुमे दुहु कयति, ताहे सो जाणा-अहं सबस्सहरणो कतो, बरं हतो होतो सीसे वा
दीप अनुक्रम
and
remona
ForFive Persanamory
wiewsanelibrary.orm
~31~